SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ MAHAMAARoopeneumoneindia सारोद्धारे सटीके ६९ द्वारे परिहारविशुद्धिः गाथा ||४९२॥ प्र. आ. क्रमविन्यासामास्कन्दन्तो वायुचारणाः ।परे नीहारमवष्टभ्याप्कायिकजीवपीडामजनयन्तो गतिमसङ्गां कुर्वाणा नीहारचारणाः, एवमादयोऽन्येऽपि जलदचारणा ऽवश्यायचारण-फलचारणादयो वक्तव्याः ॥६०१||६८॥ इदानीं 'परिहारविसुद्धितवो' ति एकोनसप्ततितमं द्वारमाह 'परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो । सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ॥६०२॥ तस्थ जहन्नो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ । अट्ठममिह मुक्कोसो एत्तो सिसिरे पवस्वामि ॥६०३॥ सिसिरे 'तु जहन्न तवो छट्ठाई दसमचरमगो होइ । वासासु अमाई "बारसपज्जंतगो नेओ ॥६०४॥ पारणगे आयाम पचसु गहो दोसुऽभिग्गहो भिकाने । कप्पडियाधि 'पइदिण करति एमेव आयामं ॥६०५।। १ एगो बायणायरियो चउरो तषिणो तवणुचरा चउरो। मुणिनवगं निग्गच्छद परिहारविसुद्धिचरणाय ॥१॥" इत्यविवृत्ता गाथा क्वचिट्टीकापुस्तकादशे सोपयोगा च । इति मु. दि.। एतद् गाथानवकम् ६०२-६१० आवश्यकहारिभद्रया (पृ. ११९ B}, षडशीतिनाम्नः चतुर्थकर्मग्रन्थस्य देवेन्द्रसूरिविरचितम्वोपाटीकायाम (गाथा १२, पृ.१३१) अपि उपलभ्यते ॥२ उक्कोसो-इतिकर्मग्रन्थ (दे). टीकायाम् (पृ.१३१) पाठः॥३उ जहन्नाई-इति आव.हारिमद्रयां, कर्मप्रन्थ (दे. टीकायाम् (पृ. १३१) च पाठः ।। ४ चरिमो-ता. वि.। चरमो-जे.॥ ५ होइ-जे. पो. वि. ॥६पइदिणं-पो. वि.।। ॥४९॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy