________________
maam
प्रवचनसारोद्धारे सटीके
www.
गाथा
॥४९२।।।
ALLULAR
एवं छम्मासतवं चरिउ परिहारिया 'अणुचरंति । अणुचरगे परिहारिय परिहिए जाव छम्मासा ॥६०६।। कप्पडिओऽवि एवं छम्मासतवं करेइ सेसा उ ।
परिहारअणुपरिहारियभावं घयंति कप्पट्टियत्तं च ॥६०७।।
विशुद्धिः एवं सो अवारसमासपमाणो पनिओ कप्पो । संवेवओ विसेसो विसेससुत्ताउ नायव्यो ॥६०८।। "कप्पसम्मत्तीए तयं जिणकप्पं वा उविति गच्छं वा ।
६१०
प्र.आ. पडिवज्जमाणगा पुण जिणस्सगासे पवज्जति ॥६.९॥ तित्थयरसमोवासेवगस्स पासे व 'नो व अन्नस्स ।
एएसि ज चरणं परिहारविसुद्धिगं तं तु ॥१०॥ 'परी'त्यादिगाथानवकम् , 'परिहाणं परिहारः-तपोविशेपस्तेन चरन्तीति पारिहारिकाः । ते "द्विविधा-निर्विशमानका निर्विष्टकायिकाच, तत्र निर्विशमानका-विवक्षिततपोविशेषासेवकाः, निर्विष्ट१चरियं-सा.। २ सर्वति-ता.॥ ३ पयट्रिए इति ता, प्रता क्रमपन्य (दे.) टीकायां च पाठः पृ.१३॥ ४ इत: पूर्व ता. प्रतौ-"जम्मेण वीसवरिसो परियारण गुणतीस वरिसोय। परिहारं पदवि कप मणुओ य एरिसभो॥ इत्याधिका गाथा विद्यते ॥ ५न लण-इति कर्मग्रन्थ (दे) टीकायाम् [कृ. १३२] पाठः ॥ ६ तुलना कर्मपन्धटीका |॥४९॥ पू. १३१ ।। ७ द्विधा मु॥
EARSESE