SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ॥४८८३॥ 'उघडपोरिसित्ति उद्घाटपौरुष्यां समयभाषया पादोन प्रहरे । तत्र तासु तिसृषु प्रतिलेखनासु मध्ये प्रथमा तावत् प्रतिपाद्यते यथा प्रभाते 'प्रतिक्रमणकरणादनन्तरम् अनुगते सूरे सूर्योद्रमादमीषा दशानां स्थानानां प्रतिलेखना भवति ॥५९० ॥ ६७ द्वारे करण गाथा कानि पुनर्दश स्थानानीत्याह- 'मुहपोति गाहा, मुखपोतिका १, चोलपट्टः २, कल्पत्रिकम् - एक ऊर्णा- प्रतिलेखनाः मयो द्वौ सूत्रमयौ ३-४-५, द्वे निपद्ये रजोहरणस्य, एका सूत्रमयी अभ्यन्तरनिपया, द्वितीया वाह्या पादप्रोज्छनरूपा ३७, रजोहरणम् ८, संस्तारकः ९ उत्तरपट्टश्च १०, एतेषां दशानामपि स्थानानां 'प्रेक्षायां' प्रतिलेखनायां कृतायामुद्गच्छति सूरः । कोऽर्थः १ - एतेषु दशसु स्थानेषु प्रत्युपेचितेषु सत्सु यथा सूर्य उद्गच्छति तथा प्रतिलेखना कर्तव्येति । अन्ये त्वेकादशं दण्डकमाहुः, यदुक्तं निशीथचूर्णी'अन्ने भणति एक्कारसमो दंडओ' ति । [ मा. २- पृ. १६४] कल्पचूर्णावयुक्तम्- 'दंडओ एक्कारसमो' ति शेषं च सत्यादिकमुदिते एव सूर्ये प्रत्युपेक्ष्यते इति । इह च सूत्रे प्रत्युपेक्षणीयस्थानमानमेवोक्तम्, न तु प्रतिलेखनाक्रमः, तस्यागमेऽन्यथैवाभिधानात् तदुक्तं निशीथचूण- "उत्रहिंमि पच्चूसे पढमं मुहपोत्ति, तओ रयहरणं, तओ अंतोनिसिज्जा, तओ बाहिर निसिज्जा, चोलपट्टो, कप्पउत्तरपट्टसंथारपट्टदंडगो य, एस कमो । अन्नहा उकमो । पुरिसेसु पुवं आयरियस, पच्छा परिणा, तओ गिलाण - सेहाइयाण, अन्नहा उकमो' [गाथा. १४३३, भा. २, पृ. १६६]त्ति । १ प्रतिक्रमण करणानन्तरं मु. 11 ५९० ५९४ प्र.आ. १६६ ॥४८३॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy