________________
।
प्रवचनसारोद्वारे
॥१२३॥
ख्यानद्वारे दशमाद्धाप्रत्याख्यान मेदार
आचाम्लं च अभक्तार्थश्र आचाम्लाभक्ताओं नत्र आचाम्लविषये उपचासविषये, तथा भवचरमे दिवसचरमे वेति नया अभिग्रहे-अभिग्रहविषये, तथा 'चिगइ'त्ति विकृतिविषये, सप्तम्येकवचनं लुममत्र द्रष्टव्यमिति, दशभेदमिदमदाप्रत्याख्यानं ॥२०२।।
नन्वेकामनादिप्रत्याग्न्यानं कथमद्धाप्रत्याच्यानं ?, न पत्र कालनियमः श्रूयते, सत्यं, अद्धाप्रत्यामानवाणि काटीदि किराने इत्यद्भाप्रत्याख्यानत्वेन भण्यन्ते इति, प्रत्याख्यानं चापवाद. रूपाकारसहितं कर्तव्यं, अन्यथा तु भङ्ग एव स्यात् , ततस्ते यावन्तो नमस्कारसहितादिषु भवन्ति तावत उपदर्शयन्नाह-दो चेवेत्यादि गाथात्रयं, द्वाक्षेत्र नमस्कारे-नमस्कारसहिते 'आकारौ' विधीयमानप्रत्याख्यानापवादरूपी, पन च पौरुप्या, तुः पुनरर्थः, सप्तैव च पूर्वार्धे एकाशनेऽष्टेव ।।२०३।।
सप्त एकस्थानस्य प्रत्याख्यानम्य, तुः समुच्चयार्थः, अष्टैव चाऽऽचाम्ले आकाराः पञ्चैव-चाभक्तार्थे उपवासे, षट् पानकप्रत्याख्याने, चरमे प्रत्याख्याने दिवसचरमभवचरमरूपभेदद्वयस्वरूपे चस्वार आकाराः ॥२०४॥
पञ्च वा चत्वारो वा अभिग्रहे--अभिग्रहप्रत्याख्याने, निर्वितिकेऽष्टौ नव वा आकाराः; 'पंच चउरो अभिग्गहे,'त्ति यदुक्तं तत्स्वयमेव विधयोति--'अप्पाउरणे'त्यादि, अप्रावरणे-अप्रावरणाभिग्रहे प्रत्याख्याने पञ्चैव, तुशब्दस्यावधारणार्थत्वाद्भवन्ति शेषेवभिग्रहेषु-देशावकाशिकादिषु दण्डाकप्रमार्जनादिषु च चत्वार आकारा इति गाथात्रयाक्षरार्थः ।।२०५।।
danMAIMIMALAINMAMAIMIMiwwinnar...
॥१२३॥
newalan
....
..
"