________________
प्रवचनमारोद्धारे
४प्रत्या ख्यानद्व दशमाद्र प्रत्याख्यान
१२॥
भेदाः
दो चेव नमोकारे आगारा छच्च पोरसीए उ । सत्तेव य पुरिमड्ढे एक्कासणगंमि अहेव ॥२०॥ सत्तेगट्ठाणस्स र अव म निलंमि आगारा। पंचेव अब्भत्तढे छप्पाणे चरिम चत्तारि ॥२०४|| पंच चउरो अभिग्गहि निधिहए अट्ठ नव य आगारा। अप्पारणे पंच उ हवंनि सेसेसु चत्तारि ॥२०५।। नवणोओगाहिमगे अद्दवदहिपिसियघयगुडे चेव ।
नव आगारा एसि सेसवाणं च अद्वैव ॥२०६।। 'अडा कालो' इत्यादि, अद्धाशब्देन कालस्तावदभिधीयते, तस्य च कालस्य मुहूर्तपौरुष्यादिकं प्रमायामप्युपचारात् अन्ति-अद्धा बदन्तीति शेषः, तुशब्दोऽप्यर्थो भिन्नक्रमे च स च यथास्थानं योजित एक, ततोऽद्धापरिमाणपरिच्छिन्नं यत्प्रत्याख्यानं भवेत्तदिह अद्धाप्रत्याख्यानं दशमं पूर्वोक्तभाव्यतीत. प्रत्याख्यानादीनां चरममित्यर्थः १० ॥२०॥
तत्पुनरिंदं वक्ष्यमाणं मणितं गणधरैरिति, तदेवाह-'नवकारे'त्यादि, अत्र भीमो भीमसेनभीमन्यायेन नमस्कारशब्दात्परतः सहितशब्दो द्रष्टव्यःः ततो नमस्कारच, कोऽर्थः -नमस्कारसहितं च पौरुषी च नमस्कारपोरुभ्यो तस्मिन , नमस्कारविषये पौरुषीविषये चेत्यर्थः, पूर्वाधं च एकासनं च एकस्थानं चेति समाहारे सप्तम्येकवचने पूर्वार्धविषये एकासनविषये एकस्थानकविषये चरमे-चरमविषये च, तथा
॥१२२।।
15229
Sairangalashcianspidednews
2
cama
hoteles en reglare a
vea kanya kanismistaduan ay isang uri na podrobne
Ferican