SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 14.....": 20pm m aaamwwwsadewran.com wentalvedioseeMeaAMEawwarurampEYERIEMAmysanthara प्रवचनसारोद्धारे ॥१२॥ भूवमित्यगुष्ठादिकं चिह्न करोति यावदगुष्ठं मुष्टि ग्रन्थि वा न मुश्चामि गृहं वा प्रविशामि स्वेदबिन्दवो वा न शुष्यन्ति यावदेनावन्तो या उच्छ्वासा न भवन्ति जलादिमञ्चिकायां यावदेते जलबिन्दवो वा न ४ प्रत्याशुष्यन्ति दीपो या यावन्न निवाति तावत्र भुजेऽहमिति, एतदेवाह-'अगुही' इत्यादि, अङ्गुष्ठश्च । ख्यानद्वारे ग्रन्थिश्च मुष्टिश्च गृहं च स्वेदश्च उच्छ्वासश्च स्तियुकश्च जोइक्खश्चेति समाहारो इन्द्वः, जोइक्खशब्दश्च दशमाद्धा. देश्यो दीप वर्तते, तद्विपये क्रिया सर्वत्र यथाचिता योजनीया, प्रत्याख्यानविचाले कृत्यमिदं, 'अभिग्गहेसुदि यनि केनचित्पीरुप्यादि न कृतं किन्तु केवल एवाभिग्रहः क्रियते यावद् ग्रन्ध्यादिकं ख्यानन छोटयतीत्यादि तत्रापीदं भवतीत्यर्थः, तथा साधारपीदं भवति, यथाऽद्यापि गुरवो मण्डल्या नोपविशन्ति मेदार अन्यद्वा सागारिकादिकं किश्चित्कारणमजनि ततः पूर्णेऽपि प्रत्याख्यानावधौ प्रत्याख्यानरहितो मा म्थामित्य गुष्ठादीनि माधुपि कगेतीति ९ ॥२०॥ इदानीमद्धाप्रत्याख्यानमाह अद्धा कालो तस्स य पमाणमह तु जंभवे तमिह । अडापच्चकवाणं दसम तं पुणं इमं मणियं ॥२०॥ m HTToucw eweddisa नयकारपोरिसीए पुरिमले कासणेगटाणे न । आययिलऽभत्तढे चरिमे य अभिग्गहे विगई ॥२०२॥ ॥१२१॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy