________________
प्रवचन
सारोद्धारे
सटीके
||२८९ ॥
विशेषाभिधानं क्रियत एव यथा ब्राह्मणाः समागताः वशिष्टोऽपि समागत इति सर्वमनवद्यम् ॥ नन्वेता आशातना जिनालये क्रियमाणा 'गृहिणी कश्चन दोषमावहन्ति ? उतैवमेव न करणीयाः ९, तत्र मः- न केवलं गृहिणां सर्वसावद्यकरणोधतानां भवभ्रमणादिकं दोषमावहन्ति, किन्तु निरवद्याचाररतानां मुनीनामपि दोषमावहन्तीत्याह
आसाणा उ भवभमणकारणं हय विभावित जईणो | मलमणिन्ति न जिणमंदिरंमि निवसति इय समओ ॥४३७॥ भगंध मलस्सावि, तणुरप्पेस हाणिया । दुहा arrest वाचि, तेणं ठंति न चेइए || ४३८ || तिन्नि वा कडुई जाव, थुइओ प्तिसिलोइया ताव तस्थ अणुनायं, कारणेण परेण उ 'आसायणाउ' इत्यादिगाथात्रयम्, एताः आशातनाः परिस्फुरद्विविधदुःखपरम्पराप्रभवभव भ्रमणकारणमिति विभाव्य - परिभाव्य यतयोऽस्नानकारित्वेन मलम लिनदेहत्वाभ जैनमन्दिरे निवसन्तीति समयः सिद्धान्तः ||४३७॥
1
॥४३९ ॥
तमेव समयं व्यवहारभाष्योक्तं दर्शयति-- 'दुब्भिगंधे' स्यादि, एषा तनुः स्नापितापि
१ गृहिणां के कंचन सं ॥ २ इइ-ध. सं-टीका (मा. १ । पू. १६६ A) ३ एताः परि० मु• ॥ ४ दर्शयति एषा सु ॥
३८ द्वारे
चैत्ये
यत्पव
स्थानकाल
गाथा
४३७
४३९
प्र.आ.
१०५
॥२८९॥