SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ||२८९ ॥ विशेषाभिधानं क्रियत एव यथा ब्राह्मणाः समागताः वशिष्टोऽपि समागत इति सर्वमनवद्यम् ॥ नन्वेता आशातना जिनालये क्रियमाणा 'गृहिणी कश्चन दोषमावहन्ति ? उतैवमेव न करणीयाः ९, तत्र मः- न केवलं गृहिणां सर्वसावद्यकरणोधतानां भवभ्रमणादिकं दोषमावहन्ति, किन्तु निरवद्याचाररतानां मुनीनामपि दोषमावहन्तीत्याह आसाणा उ भवभमणकारणं हय विभावित जईणो | मलमणिन्ति न जिणमंदिरंमि निवसति इय समओ ॥४३७॥ भगंध मलस्सावि, तणुरप्पेस हाणिया । दुहा arrest वाचि, तेणं ठंति न चेइए || ४३८ || तिन्नि वा कडुई जाव, थुइओ प्तिसिलोइया ताव तस्थ अणुनायं, कारणेण परेण उ 'आसायणाउ' इत्यादिगाथात्रयम्, एताः आशातनाः परिस्फुरद्विविधदुःखपरम्पराप्रभवभव भ्रमणकारणमिति विभाव्य - परिभाव्य यतयोऽस्नानकारित्वेन मलम लिनदेहत्वाभ जैनमन्दिरे निवसन्तीति समयः सिद्धान्तः ||४३७॥ 1 ॥४३९ ॥ तमेव समयं व्यवहारभाष्योक्तं दर्शयति-- 'दुब्भिगंधे' स्यादि, एषा तनुः स्नापितापि १ गृहिणां के कंचन सं ॥ २ इइ-ध. सं-टीका (मा. १ । पू. १६६ A) ३ एताः परि० मु• ॥ ४ दर्शयति एषा सु ॥ ३८ द्वारे चैत्ये यत्पव स्थानकाल गाथा ४३७ ४३९ प्र.आ. १०५ ॥२८९॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy