SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३८ वा सटीके यत्यवस्थानका गाथा प्र.आ. प्रवचन दुरभिगन्ध-मल-प्रस्वेदनाविणी, तथा द्विधा वायुपथः-अधोवायुनिर्गम उच्छ्यास-निःश्वासनिर्गमश्च यद्वा मोटार मुखेन अपानेन च वायुबहो पापि- वातवहनं च, तेन कारणेन न तिष्ठान्त थतयश्चत्-जिनमन्दिरे ॥४३८॥ यद्येवं व्रतिभिश्चैत्येध्याशातनाभीरुमिः कदाचिदपि न गन्तव्यम् । तत्राह-तिस्रः स्तुतयः कायोत्सर्गानन्तरं या दीयन्ते ता यावत्कर्षति-भणतीत्यर्थः । किविशिष्टाः १ तत्राह-विश्लोकिका:-त्रयः ॥२९०|| श्लोकाः-छन्दोविशेषरूपा 'अधिका न यासु ताः, तथा 'सिद्धवाणं बुद्धाणं' इत्येकः श्लोकः, 'जो देवाणवि' इति द्वितीयः, 'एक्कोवि नमुकारो इति तृतीय इति, अग्रेत नगाथाद्वयम् , स्तुतिश्च चतुर्थी गीतार्थाचरणेनैव क्रियते, गीतार्थाचरणं तु मूलगणधरमणितमिव सर्व विधेयमेव सर्वैरपि मुमुक्षुभिरिति, तावत्कालमेव तत्र जिनमन्दिरेऽनुज्ञातमवस्थानं यतीनाम् , कारणेन पुनधर्मश्रवणाद्यर्थमुपस्थितभविकजनोपकारादिना परतोऽपि चैत्यवन्दनाया अग्रतोऽपि यतीनामवस्थानमनुज्ञातम, शेषकाले तु साधूनां जिनाशातनादिभयानानुज्ञातमवस्थानं तीर्थकर गणधरादिभिः । ततो बतिभिरध्येवमाशातनाः परिहियन्ते, गृहस्थैस्तु सुतरां परिहरणीया इति । इयं च तीर्थकृतामाज्ञा, आज्ञाभङ्गश्च महतेऽनाय सम्पद्यते, यदाहुः'आणाइच्चिय चरणं' [वृहत्कल्प भा. २४८८] इत्यादि ॥४३९॥ ॥३८॥ साम्प्रतम् , 'अट्ठ महापाडिहेराई' ति एकोनचत्वारिंशत्तमं द्वारमाहकंकिल्लि १ कुसुमधुट्ठी २ * दिव्यज्झुणि ३ चामरा ४ऽऽसणाई'५ च।। भावलय ६ भेरि ७ छत्तं ८ जयंति जिणपाडिहेराइ ॥४४०॥ [सप्ततिशत. प्र. २०८] १ अधिक्येत्त-जे. । २ इयं तीर्थ-सं।। * देव० मुः। दिव्यु ता । दिव्य सप्ततिशत. प्र. ।। ||२९०
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy