________________
प्रवचन
सारोद्धारे
सटीके
तथा रेकारं-तिरस्कारप्रकाशकं रे रे 'रुद्रदत्तेत्यादि वक्ति ६६, तथा धरणक-रोधनमपकारिणाम
| ३८ द्वारे धमादीनां च ६७, तथा रणं-मंग्रामकरणम् ६८, तथा विवरणं 'वालाना-केशानां विजटीकरणम् ६९,
आशाततथा पर्यस्तिकाकरणम् ७०, तथा पादुका-काष्ठादिमयं चरणरक्षणोपकरणम् ७१, तथा पादयोः प्रसारणं स्वर
नानां निराकुलतायाम् ७२, तथा पुटपुटिकादायम् ७३, नथा पा-कदम कगेति निजदेहा वयवप्रक्षाल
चतुरनादिना ७४, नया रजो-धृली तां तत्र पादादिलग्नां 'शाटयति ७५, तथा मेथुनं-मिथुनस्य कर्म ७६,
शीतिः तथा यूका मस्तकादिभ्यः क्षिपति वीक्षति वा तथा ७७, जेमनं-भोजनम् ७८. नथा गुद्य-लिङ्ग तस्यासं
गाथा वृतस्य करणम् "जुज्झ' मिति तु पाठे युद्धं 'दृग्मुष्टि बाहुयुद्धादि ७६, तथा 'विज्ज' ति वैद्यकम् ८०.
४३३तथा वाणिज्यं-क्रयविक्रयलक्षणम् ८१, तथा शय्या कृत्वा तत्र स्वपिति ८२, तथा जलं-पयः तत्पानाद्यर्थ तत्र मुश्चति पिति वा ८३, तथा मज्जनं-स्नानं तत्र करोति ८४, एवमादिकमवयं-सदोष कार्यम् ऋजुकः
प्र.आ. प्राचलचेता उद्यतो वा वजेयेजिनेन्द्रालये-जिनमन्दिरे, 'एवमादिक' मित्यनेनेदमाह-न केवलमेतावत्य एवाशातनाः, किन्त्वन्यदपि यदनुचितं "हसन-वल्गनादिकं जिनालये तदप्याशातनास्वरूपं ज्ञेयम् ।
नन्वेवं तंबोल-पाणे'न्यादिगाथयैवाशातनादशकस्य प्रतिपादितत्त्वाच्छेषाशातनानां चैतदशकोपलक्षितत्वेनैव ज्ञास्यमानत्वादयुक्तमिदं द्वारान्तरमिति चेत् , न, सामान्याभिधानेऽपि बालादिबोधनार्थ विभिन्न
।
।
१ रुद्रदते इत्यादि-स. ॥ २ वाताना सं..। ३.वयवक्षालना-सं. श्राद्ध.टी.।। ४ साटयति-सं. ॥ ५'जुझमी' ति.मु.॥ ६ दयुद्ध वायुद्धादि सं.।। ७ हसनचचनादिक-सं....