SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आशात प्रवचनसारोद्वारे सटीके ॥२८७॥ अकरणं-भञ्जनमाशातनेति द्वितीयवृत्तार्थः ४८ ॥४३४॥ तथा छत्रस्य तथा उपानहोस्तथा शस्त्राणां-खड्गादीनां तथा चामरयोश्च देवगहा- | ३८द्वार द्वहिरमोचनं मध्ये वा धारणम् ४६-५२, तथा मनसोऽनेकान्तता-अनैकाग्रय' नानाविकल्पकल्पनमित्यर्थः ५३, तथा अभ्यञ्जनं तैलादिना ५४, तथा सच्चित्ताना-पुष्य- ताम्बूल- | नानां -पत्रादीनामत्यागो बहिरमोचनम् ५५, तथा त्यागः-परिहरणम् 'अजिए' इति अजीवाना 'हार-रत्न चतुरशी -मुद्रिकादीनाम् , बहिस्तन्मोचने हि 'अहो भिक्षाचराणामयं धर्म' इत्यवर्णवादो दुष्टलोकविधीयते ५६. गाथा तथा सर्वज्ञप्रतिमानां दृष्टी हनीचरताय नो- 'वाञ्जलिकरणम् -अञ्जलिविरचनम् ५७, तथा एकशाटकेनएकोपरितनवस्त्रेण उत्तरामङ्गभङ्ग-उत्तरासङ्गस्याकरणम् ५८, तथा मृकुटं-किरीटं मस्तके धरति ५९. प्र.आ. तथा मौलि-शिरोवेष्टनविशेषरूपां करोति ६०, तथा शिरःशेखरं कुसुमादिमयं विधत्ते ६१, तथा इडापारापत-नालिकेरादि सम्बन्धिनीं विधत्ते ६२, तथा ''जिंडह' त्ति कन्दुकः गेड्डिका-तत्क्षेपणी वक्रयटिका १०५ ताभ्याम् , आदिशब्दाद्गोलिका- कपर्दिकादिभिश्च रमणं-क्रीडनम् ६३. तथा ज्योत्कारकरणं पित्रादीनाम ६४, तथा भाण्डानां-विटानां क्रिया-कक्षावादनादिका ६५, इति तृतीयवृत्तार्थः ॥४३॥ हारमद्रिका-मु.॥२ निवाञ्जलि-सं. ॥ ३हुङ्का-सं.। हुडा-परपकरण तां पातयति' ६२ इति धर्म-समीर (मा.१ पृ १६५B)॥ ४०सम्बधिनी-सं. ५ जिंह गहका-सं.1 ' जिहु दंडकः गेड़िया ऊलकणः' इति विषमपद टीका (३७B)15 कपटिकाभिमा २८७॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy