________________
प्रवचन
सारोद्वारे
सटीके
॥ ३८३॥
अणसणमृणोपरिया वितिसंखेवणं रसच्चाओ 1 arredit लोया य बज्झो तवो होइ ॥ ५५६ ॥ पायत्तिं विणओ वेयावच्चं तहेव सज्झाओ
1
उगो अभितरओ तवो होइ ॥ ५६०॥ [ दशवै. नि. ४७, ४८] कोहो माणो माया लोभो 'चउरो हवति हु कसाया ।
एएसिं निग्गहणं चरणस्स हवंतिमे भेया ॥५६१॥ वयसमणे 'त्यादिगाथादशकम् व्रतानि - प्राणातिपातविरमणादीनि परिग्रहविरमणान्तानि तथा श्रमणार्ना - साधूनां धर्मः श्रमणधर्मः क्षान्तिमार्दवादिको दशभेद:, तथा सम्- एकीभावेन यम:संयमः उपरमः सप्तदशमेदः, तथा व्यापिपर्ति स्मेति व्यापृतस्तस्य भावो वैयावृत्यम् आचार्यादिभेदाद्दशप्रकारम्, तथा ब्रह्म - ब्रह्मचर्यम् तस्य गुप्तयो ब्रह्मचर्यगुप्तयः, ताच वसत्यादिका नव, तथा ज्ञायतेऽनेनेति ज्ञानम् - आभिनियोधिकादि तत् आदिर्यस्य तद् ज्ञानादि आदिशब्दात्सम्यग्दर्शन- चारित्र परिग्रहः, ज्ञानादि च तत् त्रिकं च ज्ञानादित्रिकम्, तथा तपो द्वादशप्रकारमनशनादि, तथा क्रोधस्य निग्रहः क्रोधनिग्रहः बहुवचनं माननिग्रहादिपरिग्रहार्थम् इति एवम्प्रकारम् एतच्चरणं भवति, "कोहनिग्गहाई चरण' इति तु पाठे क्रोधनिग्रह आदिर्यस्य माननिग्रहादिकदम्बकस्य तत्क्रोधनिग्रहादि एतच्चरणमवसेयमिति ।
1
1
"
चिह्न
१ डरो वहुति चउभेयान्ता ॥ २ 'बये' त्याषि- मु. ॥ ३ तुलना-ओोघनियुक्तिटीका पृ. ५Bतः ॥ द्वयमध्यवर्तीपाठः जे.सं.नास्ति ॥ ४ यमः उपरमः संयमः सप्त० मु. ॥ ५ भवतीति मु. ॥ ६ घोघनियुक्ति माध्येऽपि ( गाथा २, पृ. ५) कोह निग्गहाई चरणं' इति पाठः ।
६६ द्वा
चरण
सप्ततिः
गाथा
५५१
५६१
प्र.आ.
१३३
॥३८३