________________
प्रवचन
चाद्वारे
1194 11
आलिमणालिडं रयहरणसिरेहिं होइ चभंगो। वयणखरेहिं ऊणं जहन्नकालेवि सेसेहि ॥ १७२॥ दाऊण चंदणं मत्थपण वंदामि चूलिया एसा । मूयन्च सहरहिओ जं बंदह सूयगं तं तु ॥ १७२॥ हरसरेण जो पुण सुत्तं घोसेड़ ढडरं तमिह ।
बलिं व गिपिणं रहरणं होड़ चुडलिं तु ॥ १७३॥ पकिमणे सज्झाए काउस्सग्गेऽवराह - पाहुणए । आलोयणसंवरणे उत्तमट्ठे य चंदणयं ॥ १७४॥ 'आयरकरण' मिति आदर:- सम्भ्रमस्तत्करणमाहतं आर्यत्वादादा तद्विपरीतं तद्रहितमनादृतं भवति १, जात्यादिमदस्तच्धेन क्रियमाणं वन्दनकमपि स्तब्धं, स्तब्धश्व द्रव्यतो भावतश्च भवति, तत्र चतुर्भङ्गका, यथा - द्रव्यतः स्तब्धो न भावतः भावतः स्तब्धो न द्रव्यतः अपरो द्रव्यतोऽपि भावतोऽपि च चतुर्थो न द्रव्यतो न भावतः, तत्र द्रव्यतो वातादिपरिगृहीतं कस्यापि शरीरं न नमति भावतस्तु race earera भङ्गः, द्वितीये तु भावः - चित्ताध्यवसायलक्षणः स्तब्धः शरीरं त्वस्तव्धमिति, तृतीये तु द्वयमपि स्तब्धं चतुर्थे तु द्वयमपि न स्तब्धं, अयं च शुद्धो भङ्गः, शेशभङ्गकेष्वपि भावतः स्तब्धोऽशुद्ध एव, द्रव्यतस्तु भजनीयः - शुद्धोऽशुद्धश्च तत्र उदरपृष्ठशून्यथादिवाधितोऽवनामं कतुमशक्तः कारणतः
२. वन्द
कद्वारे
३२ दोष
|| १५ |