________________
२ वन्दनः
प्रवचनसारोद्धारे
कद्वारे
३२ दोषाः
म्तब्धोऽपि शुद्धो, निष्कारणस्त्वशुद्धः, अत एवाह--'दचओ भइओ' ति द्रव्यतो भाज्यो-भजनीयो, न दुष्ट एव, भावतस्तु स्तब्धो दुष्ट एवेति नात्पर्यम् २ ॥१५॥
तृतीयदोषमाह-'पविडमणुवयारं' ति प्रविद्धं नाम यदुपचाररहितं, एतदेव ब्याचष्टे-यद्वन्दनकं गुरुभ्योऽर्पयन--ददन् अनियन्त्रितो भवति, अनवस्थित इत्यर्थः, अनवस्थितत्वेन च यत्र वा तत्र वा स्थाने प्रथमप्रवेशादिलक्षणेऽममाप्तमपि बन्दनकमुन्डिामा नश्यनि, क इन या किल्मीस्याह-'कियकिउचोवक्वरं चेव ति, एतदक्तं भवति-केनचिद् भाटकिना कुतश्चिनगरानगरान्तरेऽवस्कर-भाण्ड पनीतं, अवस्करम्बामिना च म भाटकी भणित:-प्रतिक्षस्व किश्चित्कालं, यावदस्यावस्करस्यावतारणाय स्थान किश्चिदन्वेषयामि कुत्रापति, स प्राह-मयाऽस्मिन्नेव नगरे समानेतन्यमिदमित्येवोक्तं, अतः कृतकृत्यस्वान्नातः प्रतीक्षेऽहमिन्युक्त्वाऽस्थाने एव तद्भाण्डमुज्झित्वा गच्छति, एवं साधुरप्यस्थाने एव वन्दनक परित्यज्य नश्यतीत्येतावताऽताशेनशेन दृष्टान्त इति गाथार्थः ३ ।।१५६।।
चतुर्थ दोषमाह-'संपिडिए ' ति यत्र सम्पिण्डितान् एकत्र मिलितानाचार्यादीनेकवन्दनकेनैव वन्दने न पृथक पृथक् तत्परिपिण्डितं वन्दनकमुच्यते, अथवा वचनानि-सूत्रोचारणरूपाणि करणानि-करचरणादीनि मम्पिण्डितानि-अव्यवच्छिन्नानि वचनकरणानि यस्य स तथा, ऊर्वोपरि हस्तौ परिस्थाप्य मंपिण्डिनकरचरणोऽव्यक्तसूत्रोच्चारणपुरस्सरं यद्वन्दते तत्परिपिण्डितमिति भावः ४, पशमं दोषमाह* 'टोलोध' त्ति अवष्वष्कणं पश्चाद्गमनमभिष्वकणं-अभिमुखगमनं ते अवष्वष्कणाभिवष्कणे. टोलोबतिड्डयदुत्प्लवमानः करोति यत्र तट्टोलगतिवन्दनकमित्यर्थः ५॥१५७॥ .
॥१६॥
KAR