SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके क्षपक श्रेणिः ||২৩|| गाथा 'ननु यदि दर्शनत्रिकमपि क्षयमुपगतं तर्हि किमसौ सम्यग्दृष्टि रुतासम्यग्दृष्टिः १ उच्यते, सम्यग्दृष्टिः, सम्यग्दर्शनाभावे सम्यग्दृष्टित्वमनुपपन्नमिति चेत् । तदसत , इह निर्मदनीकृतकोद्रवकल्पा अपगतमिथ्यास्वभावा मिथ्यात्वपुद्गला एव यत्सम्यग्दर्शनं तदेव क्षीणं यन्पुनरात्मपरिणतिस्वभावं तत्त्वार्थश्रद्धानलक्षणं सम्यग्दानि तन्न क्षीणा , पापिया नदीन शाग गुम्राभ्रपटलविगमे मनुष्यदृष्टिरिव विशुद्धतरस्वरूप भवति । यदि पुनरबद्वायुः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यत्नमारभते । चारित्रमोहनीयं च क्षपयितु यतमानी यथाप्रवृत्तादीनि त्रीणि करणानि करोति । तद्यथा-यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके अपूर्वकरणमपूर्वकरणगुणस्थानके अनिवृत्तिकरणमनिवृत्तित्रादरसम्परायगुणस्थानके । तत्रापूर्वकरणे स्थितिघातादिभिरप्रत्याख्यानप्रत्याख्यानावरणकपायाटक तथा क्षपयति स्म यथाऽनिवृत्तिकरणाद्धाप्रथमसमये तत्पल्योपमासय यभागमात्रस्थितिकं जातम् , अनिवृत्तिकरणाद्धायाश्च सङ्खये येषु भागेषु गतेषु सत्सु 'स्त्यानद्वित्रिकनरकतिर्यग्गतिनरकतिर्यगानुपूर्येकद्वित्रि. चतुरिन्द्रियजातिस्थावरातपोद्योतमुक्ष्मसाधारणानां षोडशप्रकृतीनामुद्वलनासङ्कमेणोद्वल्यमानानां पल्योपमासङ्खयेयमागमात्रा स्थितिर्जाता । ततो बद्धयमानासु प्रकृतिषु तानि पीडशापि कर्माणि गुणसङ्कमेण प्रतिसमयं प्रक्षिप्यमाणानि निःशेषतोऽपि क्षीणानि भवन्ति । इहाप्रत्याख्यानप्रत्याख्यानावरणकपायाष्टक प्र.आ. १९७ An nanommann.mm.in.ne १ तुलना-यावश्यकम लय-वृत्तिः गाथा १२१, पृ. १२६ तः ॥ २ तुलना सप्रतिकाटीका गाथा ६६ पृ. २०७० तः ३ असञ्जय येषु-इति कर्मप्रकृतियशोविजयवृत्ती पाठः, गा. ५५, पृ. ३०१३ | ४ अत्र आवश्यकनियुक्तौ [गा. १९२-३) । अपर्याप्तनामनामा प्रकतिरपि अधिका दृश्यते। विशेषार्थ द्रष्टव्या 'खवगसेढी' पू.६२. तः॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy