________________
प्रवचन
सारोद्धारे सटीके
ििणः
॥५७८11
पूर्वमेव अपयितुमारब्धं परं तन्नाद्यापि क्षीणम् केवलमपान्तराल एव पूर्वोक्तं प्रकृतिषोडशकं अपितम् ,
८९ द्वारे पश्चात्तदपि 'कपायाष्टकमन्तमुहर्तेन क्षपयतीत्येष सूत्रादेशः ।
अपक__अन्ये त्याहुः-पोडश कर्माण्येव पूर्व अपयितुमारभते केवलमपान्तगलेऽष्टौ कषायान क्षपयति पश्चाद षोडश कर्माणीति, ततोऽन्तमुहर्तेन नवाना नोकवायाणां चतुर्णा च सजलनानामन्तरकरणं करोति ।
गाथा स्थापना,-, तच्च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुद्वलनविधिना क्षपयितुमारभते. तच्चान्तमुहतेन पन्योपमासङ्घय यभागमा जातम् , ततः प्रभृनि चयमानासु प्रकृतिषु गुणसङ्क्रमेण तद्दलिकं ९९ प्रमिपनि, नच्च प्रमिप्यमाणमन्तमुहर्तन निःशेष क्षीणम् , अधस्तनस्थितिदलिकं च यदि नपुसकवेदेन |प्र. आ. क्षपकश्रेणिमारूढम्ततोऽनुभवतः अपयति अन्यथा त्वावलिकामात्रं तद्भवति तच्च वेद्यमानासु प्रकृतिषु १९८ स्तिवुकसङ्क्रमेण मङ्क्रमयति तदेवं क्षपितो नपुसकवेदः, ततोऽन्तमुहर्तेन स्त्रीवेदोऽप्यनेनैव क्रमेण मिप्यने, ततः पट् नोकषायान युगपत्रपयितुमारभते, ततः प्रभृति च तेषामुपरितनस्थितिगतं दलिक न पुरुषवेदे सङ्क्रमयति, किन्तु मचलनक्रोध एव । एतेऽपि च पूर्वोक्तविधिना क्षिप्यमाणा अन्तमुहर्नेन निःशेषाः श्रीणाः, तन्ममयमेव च पुवेदस्य बन्धोदयोदीरणाव्यवच्छेदः समयोनावलिकाद्विकबद्धं मुक्त्वा शेषदलिकमयश्र, ततोऽसाविदानीमवेदको जातः । क्रोधं च वेदयतः 'सतस्तस्याः क्रोधाद्धायास्त्रयो विभागा भवन्ति, तद्यथा-प्रश्वकर्णकरणाद्धा किट्टिकरणाद्वा किट्टिवेदनाद्धा च । तत्राश्वकर्ण१ कषाय टकं मुहूर्तमात्रेण इति कर्म प्रकृतेर्यशोविजयवृत्तौ पाठः प. ३०१ A ॥ २ सतस्तस्य-मु. ॥
AMAOISWARRIP
ias
SHE