________________
प्रवचन
सारोद्धारे ॥ १०९ ॥
नए नित्यादि, तृतीये उत्सर्गे निशातिचारं चिन्तयति, चरिमे कायोत्सर्गे किं तपः करिष्या मीति १, पण्मासान् एकदिनादिहान्या यावत्पौरूषी 'नमोवे 'ति नमस्कारसहितं वा यावच्चिन्तयेदिति ।। १८०॥
aa aaaaa प्रथमोत्सर्गेऽतिचागश्विन्त्यन्ते द्वितीयादिकायोत्सर्गेषु च चारित्रादिशुद्धयः कियन्ते, प्राभातिकप्रतिक्रमणे च किमिति वैपरीत्येनोत्सर्गकरणमिति, अत्रोच्यते, प्राभातिकप्रतिक्रमणे प्रथमोऽध्यद्यापि निद्रापूर्णमानलोचनः किञ्चिदालस्यवश्यशरीरः सम्यग्निशातिचारानशेषानपि स्मरन पटूयते निद्राघूर्णितत्वेन च परस्परं यतीनां संघट्टनाद्दोषो भवति, उत्सर्गानन्तरं च कृतिकर्मादिकं क्रियमाणं नाम्खलितं सम्पद्यते, चारित्रदर्शन शुद्धिविधायिनोः कायोत्सर्गयोः कृतयोर्निद्रामुद्रायां च लोचनयोरपगतायामालस्येच शरीरादपगते सञ्जातपाटवः सुखेनैव सर्वाभिशातिचारान् ज्ञानशुद्धिegation स्मरति माधूनां परस्परघट्टन रक्षति कृतिकर्मादिकं चास्खलितं यथास्थितमनलसः करोतीति प्रथमतः प्राभातिकप्रतिक्रमणे चारित्रशुद्धयादिकायोत्सर्गः पश्चादतिचारकायोत्सर्ग इति । यदाहुः समयवादिनः - "निदामत्तो न सर अइयारे कायघट्टणन्नोन्ने । किइअकरणदोसा वा गोसाई तिन्नि उस्सगा " ||१|
[निद्रावान् न स्मरति अतीचारान् अन्योऽन्यं । कायघट्टना कृत्यकरणदोषा वा ततः प्रभाते आदौ जय उत्सर्गाः ॥१॥ ]
इति प्राभातिकप्रतिक्रमणविधिः ॥ इदानों पाक्षिकप्रतिक्रमणविधिमाह
३ प्रतिक्रमणद्वारे
प्राभातिक
प्रतिक्रमण
विधिः
॥१०९॥