________________
प्रवचन
सारोद्धारे
॥११०॥
मुहपत्तीवंदणयं संबुडाग्वामणं तहालोए 1 वंदण पशेयं लामपाणि कंदमत्तं च ४१८॥ सुत्तं अभुद्वाणं उस्सग्गो पुत्तिबंदणं तह य । पज्जते खामणयं एस विही पविपक्किमणे ॥१८२॥ 'मुहपुसीवंदणयेत्यादि, तत्र चतुर्दशीपर्वणि देवसिकं प्रतिक्रमणं तिविण पडिक्कतो वंदामि जिणे चवीस' इत्येतदन्तं विधाय 'देवसिय आलोइय पडिक इच्छाकारेण संदिसह भगवन् पक्खियमुपती पडिलेह ?" गुरुणा 'पडिलेह' त्ति भणिते क्षमाश्रमणं दवा मुखपोतिक प्रत्युपेक्षते, तदनु वन्दनकं ददाति ततः सम्बुद्धानां गीतार्थानां पञ्चानां श्रामणकं विधत्ते तथेति समुच्चये, तत आलोचनं कुर्वन्ति, तत्र च गुरुवतुर्थ दत्ते, चातुर्मासिकसंवत्सरयोश्च षष्ठाष्टमे ततः पुनर्वन्दनकं ततः प्रत्येकं यतीनां क्षामणानि कुर्वन्ति ततः पुनर्वन्दनकं, ततः पाक्षिकसूत्रं त्रिशतं गुरोरादेशादूर्ध्वस्थितो भणत्येकः, शेषाश्वोर्ध्वस्थिता एव विकथादिरहिताः शृण्वन्ति, यदि च बालवृद्धादयो वा तावतीं वेलामूस्थिता न शक्नुवन्ति स्थातु ं तदा क्षमाश्रमणं दत्त्वा गुरूननुज्ञाप्योपविश्य निद्रादिरहिताः प्रवर्धमानशुभभावा: पृण्वन्ति ।। १८२ ॥
1
सूत्रसमाप्ती पुनरुपविश्य 'सुतं 'ति प्रतिक्रमणसूत्रं भणन्ति ततोऽभ्युत्थानं कृत्वा सामायिकादिसूत्रं भणित्वाद्वादशोद्योतकरचिन्तनमुत्सर्गं करोति, पारयित्वा च 'पोसि'ति मुखपोतिकाप्रत्युपेक्षणं, ततो चन्दनकं, तथा चेति समुच्चये, 'पज्जते त्ति चन्दनकपर्यन्ते क्षामणकपञ्चकं कुर्वन्तीति पाक्षिकमतिक्रमणविधिः ॥ १८२॥
३ प्रति
क्रमणद्वारे पाक्षिकादि
प्रतिक्रमण
विधिः
॥११०॥