SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे ॥१११॥ चातुर्मासिके वार्षिकेऽपि च प्रतिक्रमणेऽयमेव विधिः, केवलमत्र सप्त सम्बुद्धक्षामणानि क्रियन्ते, महति च चातुर्मासिके कायोत्सर्गे विंशतिरुद्योतकराश्चिन्त्यन्ते, वार्षिके च चत्वारिंशदेको नमस्कारश्चेति, |३ प्रति तदनु पूर्वप्रतिक्रान्तदेवसिकाच्छेषं प्रतिक्रमणं कुर्वन्ति, पाक्षिकादिषु त्रिषु श्रुतदेवताकायोत्सर्गस्थाने भुवनदेवता क्रमणद्वारे कायोन्मर्गः क्रियते. ननु दैवसिकप्रतिक्रमणादिषु कियन्तश्रतुर्विंशतिस्तवाश्चिन्त्यन्ते ? तत्राह देवसिका दिषु चनारि दो दुवालस वीस बसा यहुनि उल्मोपा । कायो देसिय राइय पक्खिय चाउम्मासे य वरिसे य ॥१८॥ सर्गाः पणीस २५ अद्धतेरस १२६ सलोग पन्नसरी ७५ य बोडव्या । सयमेगं पणवीसं १२५ वे धावपणा य२५२परिसंमि ॥१८॥ साय सयं गोसद्ध तिन्नेव सया हवंति पक्वमि । पंच य चाउम्मासे वरिसे अद्वोत्तरसहस्सा ॥१८॥ देवसियचाउमासियसंवच्छरिएसु पडिक्कमणमझे। मुणिणो स्वामिज्जति तिन्नि तहा पंच सत्त कमा ॥१६॥ 'प्रतारी'त्यादि चत्वारो द्वौ द्वादश विंशतिश्चत्वारिंशत् चा समुच्चये भवन्त्युद्योता-लोकस्योद्योतकरा देवसिके रात्रिके पाक्षिक चातुर्मासिके वार्षिके च प्रतिक्रमणे यथासङ्घय न चिन्त्यन्ते 'चंदेसु। पप ॥१११॥ निम्मलयरा' इत्येतदन्ता इति ॥१३॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy