SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ प्रवचन पारोझारे! म. आ. स्वार्थिककप्रत्ययविधानात् प्राभृतिका । सा च बादरा सूक्ष्मा चेति द्विमेदा, तत्र बादरारम्भविषयतया ।६७ द्वा बादरा स्थलेत्यर्थः, स्वल्पारम्भविषयतया तु सूक्ष्मेति, एकैकाऽपि च द्विधा-उत्प्वष्कणेन अवष्षष्कणेन च, तत्र स्त्रयोगप्रवृत्तिकालावधेः उन्-उद्ध्वं परतः वष्कणम्-आरम्भस्य करणमुत्वष्कणमभिधीयते । तथा स्वयोगप्रवृत्तकालावधेव-अर्वाक् प्वकणं-आरम्भकरणमवष्वकणमुच्यते । इह हि केनापि श्रावकेण कुत्रापि नगरे निजापत्यस्य विवाहः कर्तु मारेभे, लग्नं च भव्यं दत्तं । ५६३ज्योतिषिकेण, परं तस्मिन् समयेऽन्यत्र विहतत्वेन तत्र गरवो न सन्ति, ततोऽसौ श्रावको विकल्पयतिअस्मिन् विवाहलग्ने सङ्खडयामनेकाशन-खाद्यादिमनोरमायाँ क्रियमाणायां जनखाद्यमेव सर्व भविष्यति । न वतिना किञ्चिदुपयोगं यास्यति । कियदिनानन्तरं च यथाविहारक्रमं श्रीगुरवोऽप्यत्र आजिगमिषवः श्रुयन्ते । ततस्तत्समय एव मम विवाहः कतु युज्यते, येन साधूनामशनादिकं पुष्कलं ददामि । तदेवाशनादिकं सफलं यत्सुपात्रेषु विनियोगं याति । एवं च महापुण्यमुपार्जितं स्यात् , कल्याणं च महत् सम्पनीपद्यते । इत्यादि विचिन्त्य निष्टङ्कितलग्नात्परतो गुरूणामागमनसमये विवाहं करोति । एवं च विवाहदिनस्योत्वष्कणं कृत्वा यदुपस्क्रियते भक्तादि सा बादरोत्वष्कणमाभूतिकेति । ___ तथा केनापि श्रावकेण स्वपुत्रादेविवाहदिनं किञ्चिभिष्टङ्कितम् । इतश्च निष्टकिलविवाहदिनादांगेत्र साधवस्तत्रागताः, ततोऽसौ परिभावयति-मयेतेषां साधूनां विपुलं विशिष्टं च भक्तपानादिकं पुण्यार्थ १ तुलना- पिण्डनियुक्तिवृत्तिः पृ. ११ तः । द्रष्टव्या पिण्डविशुद्धियत्तिः पृ. ३४ गाथा ४० ।। SHR
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy