SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ॥४०॥ दातव्यम्, तच्च प्रायेण विवाहादिके महति पर्वणि विशालं भवति, मत्पुत्रादिविवाहस्तु प्रारिप्सितो यतिजनेऽन्यत्र विहृते भविष्यतीति विचिन्त्य यतिजने तत्रस्थ एवान्यद्विवाहलग्नं व्यस्थापयति । अत्र च विवाहलग्नस्य भविष्यकालभातिनोजकर्ण कवा यदपस्क्रियते भक्तादि सा बादरावष्वकणप्राभूतिकेति ।. तथा किल काचित्कुटुम्बिनी सूत्रकर्तनादिव्यापारपरायणा पालकेन रूदता भोजनं याच्यते, यथा । दोषाः मातः ! मम भोजनं प्रयच्छति । तत्र च 'प्रस्तावे प्रत्यासनगृहेषु भिक्षामटन् साधुसङ्घाटकस्तया दहशे, गाथा सा च तं दृष्ट्वा सूत्रकर्तनादिलोमेन बालकं झपन्तं रुदन्तं च प्रत्यवादीद-मा पुत्र ! प्रलप मा रोदीव | ५६३त्वम् , इह मद्गृहे गेहानुगेहक्रमेण विचरन् यदि यतिसंघाटकः समेष्यति तस्य भिक्षादानायोत्थिता ५६॥ सती तवापि तत्समयमेव भोजनं दास्यामिति । ततः साधुसङ्घाटके क्रमेणागते धर्माद्यर्थमुत्थाय भिक्षा | प्र. आ. ददाति बालकस्य च भोजनम् । इह च तत्र क्षणे बालकेन याचितं भोजनं तदैव तया कतु मुचितस्य । पुत्रभोजनदानम्य भविष्यत्कालभाविना साधुभिक्षादानेन समं यत्करणं तदुत्वाकणं, तत्र या प्राभृतिका सा सूक्ष्मोत्सवकणप्राभृत्तिका! तथा काचिद् गृहस्था कर्त्तनं कुर्वती भोजनं याचमानं बालकं प्रति वदति- कृणन्मि ताणत्यूणिकामेका पश्चात्ते भोजनं दास्यामीति, अत्रान्तरे च साधुरागतः, तत उत्थाय तस्मै मिक्षा ददाति बालकस्य च भोजनम् , इह च रूतपूणिकाकर्तनसमाप्त्पनन्तरं दातव्यतया बालकाय प्रतिज्ञाते भोजने साधुनिमित्त१ प्रस्तावे-मुः।। २ याच्यमानं जे. ॥ ३ कर्तयामि-भु. । कणन्मि-जे । कृणन्मि- इति पिण्डनियुक्तिवृत्तिः पृ. १२ ॥ १३१ ४
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy