________________
प्रवचन
६७
सारोद्धारे
सटीके
दोषाः गाथा
४०२॥
५६५ प्र.आ.
मर्वागुत्थानेन यदागेव चालकस्य भोजनदानं तदवावकणम् , तत्र या प्राभूतिका सा सूक्ष्मावष्वष्कणप्राभूतिकेति । इयं च प्राभृतिका साध्वर्थमुत्थिताया बालकभोजनदानादनन्तरं हस्तधावनादिनाऽप्कायायुपमर्दहेतुत्वादकल्पनीयेति ।
'पाओयर' त्ति साधुनिमित्तं वहि-प्रदीप-मण्यादिस्थापनेन भियाद्यपनयनेन वा बहिनिष्काश्य धारणेन वा प्रादुः-प्रकटत्वेन देयस्य वस्तुनः करणं प्रादुष्करणम् । तद्योगाद् भक्ताद्यपि प्रादुष्करणम् , यद्वा प्रादुः-प्रकटं करणं यस्य तत् प्रादुष्करणम् , तच्च द्विधा-प्रकाशकरणं प्रकटकरणं च, तत्र कोऽपि श्रावकः साधुमक्तिभृषितमानसो निरन्तरं सत्पात्रदानपवित्रीकृतनिजपाणिपल्लवो मनाक् मन्दविवेकः सान्धकारगृहमध्यस्थितस्य साधुदेयस्याशनादेरचक्षुर्विषयतया साधूनाम कल्प्यतां परिभाष्य तस्य प्रकाशनार्थ भास्वरतरं मणि तत्र व्यवस्थापयति, अग्नि-प्रदीपो वा कुरुते, गवाक्षं वा कारयति, लघुतरं वा सद् द्वारं बृहत्तरं करोति, कुडयच्छिद्रादि वा विधापयति, इत्थं यत्स्थानस्थितस्यैव देयवस्तुनः प्रकाशन तत्प्रकाशकरणम् । यत्पुना हमध्यवर्तिन्या चुल्ल्यां स्वगृहाथ राद्धस्यौदनादेरन्धकारादपसार्य बहिश्चुल्ल्या चुल्लिव्यतिरिक्ते वाऽन्यस्मिन् सप्रकाशे प्रदेशे साधुदानार्थ स्थापनं प्रकटकरणम् , एतच्च द्विविधमपि प्रादुष्करणं पट्कायोपमर्दप्रवृत्तिदोषादिसद्भावात् साधुभिर्वर्जनीयमिति ७।। १ पाउभर-सं. ॥ २ तुलना-पिण्डनि वृत्तिः पृ. ३५ ॥ ३ द्रष्टव्या-सटीका पिण्डनियुक्ति गाथा २९८, २९९ ॥ ...पञ्चाशकवृत्ति १३/११ । पिण्डविशुद्धिवृत्तिः गाथा ४१, ४२॥४ मकल्यता-मु.॥
॥४०२