SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे ||१०७॥ अथ पामानिकप्रतिक्रमणमभिधीयते, तत्राहमिच्छादुक्कड पणिवायदंडयं काउसम्गतियकरणं । ३ प्रतिपुत्तिय वदण आलोय सुत्त वंदणय खामणयं ॥२७७|| क्रमणद्वाने चंदणय गाहातियपाढो छम्मासियस्स उस्सग्गो। प्रामातिक पुत्सिय बंदण नियमो धुइतिय चिहवंदणा राओ ॥१७८|| प्रतिक्रमण बर पढमो चरणे दसणसुन्डीय पीय उस्सग्गी । विधिः सुअनाणस्स तईओ नवर चिंतेइ तत्थ इमं ॥१७९।। तहग निसाइयार चिंतइ चरिमंमि किं तवं काहं ? छम्मासा एगदिणाइ हाणि जा पोरिसि नमो वा ॥१८॥ 'मिच्छानुक्कड पणिवाये'त्यादि, तत्र भूमितलनिवेशितशिरःकमलः सकलनिशातिचाराणां मिथ्याटपकतं दत्वा प्रणिपातदण्डक-शकस्तवमभिधायोत्थाय सामायिकादिसूत्रं मणित्वा चारित्रशुद्धिनिमित्त कायोत्सर्ग करोति एकोद्योतकरचिन्तनं, कृत्वा पारयित्वा च दर्शनशुद्धिनिमित्तं- लोगस्सुज्जोयगर' भणित्वा पुनः कायोत्सर्ग करोति, तत्राप्येकमुद्योतकरं चिन्तयति, पारयित्वा ज्ञानविशुद्धिनिमित्तं 'युक्खरवरि' त्ति भणित्वा पुनः कायोत्सर्ग विधत्ते, तत्र च निशातिचारांश्चिन्तयति इति कायोत्सर्गत्रितयकरणं पारयित्वा सिद्धादिस्तुति पठित्वा उपविश्य 'पुत्तियत्ति मुखपोतिका प्रत्युपेक्ष्य वन्दनकमालोचनं च कृत्वा उपविश्य नमस्कारपूर्व सामायिकादिसूत्रं 'चंदामि जिणे चउव्वीसं' इति पर्यन्तं भणित्वा वन्द- ||१०७) नकं ददाति, तदनु क्षामर्ण कुरुते ।।१७७॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy