SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे बंदनवा सम्पदा धारणगुणरूपा हेतुसम्पत्कथिता, पुरुषोत्तमानामेव सिंहपुण्डरीकगन्धहस्तिधर्म भावन्येन स्तोतन्यतोपपत्तेः, 'लोगो' इत्यनेन गाथाशगेन प्रकटितादापदा पनपदनिर्मिता चतुर्थी सम्पदभिहिता, पण च स्तोतव्यसम्पद एवं मामान्येन सर्वजनोपकारित्वलक्षणेनोपयोगसम्पत्, लोकोत्तमत्वलोकनाथत्वलोकहितत्वलोकप्रदीपत्तलोकप्रद्योतकरवानां पगर्थत्वादिनि, 'अभय' इत्यनेन तु गाथावयवेनाभिव्यक्तादिपदा पश्चाऽऽलापकपरिमाणा पश्चमी सम्पद्विजेया, एपा चास्या एवोपयोगसम्पदो हेतुसम्पद् ज्ञातव्या, अभयदानश्वसनमार्गदानशरण दानवोधिदानः परार्थसिद्धेरिति । 'धम्मति गाथावय वेन ज्ञापिनाद्यपदा पञ्चपदघटिता षष्ठी सम्प. निवेदिता, एषा च स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पद्धोद्धच्या, धर्मदत्यधपदेशकत्वधर्मनायकत्वधर्मसारथित्वधर्मवरचातुरन्तचक्रवर्तित्वेभ्य एव तस्याः स्तोतन्यसंपदो विशेषेणोपयोगान्, 'अप्पत्तिगाथाक्षरद्वयेन निरूपिताद्यपदा आलापकद्वयनिष्पन्ना सप्तमी सम्पदभिहिता, एपा च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पद्, अप्रतिहतवरज्ञानदर्शनधरा व्यावृत्तच्छ मानश्च यतोऽर्हन्तो भगवन्तश्च भवन्तीति, 'जिण'त्ति गाथालवेन प्रादुष्कृताद्यपदा आलापकचतुष्टयनिर्मिताऽष्टमी सम्पन्निवेदिता, इयं चात्मतुल्यपरफलकत त्वसम्पत्प्रतिपादिता, जिनजापकत्वतीर्णतारकत्वबुद्धबोधकत्वमुक्तमोचकत्वानामेवंविधस्वरूपत्वादिति, 'सच'त्ति गाथाक्षरद्वयेन संचिताद्यपदा आलापकत्रयनिर्मिता 'जियभयाणं' इति पर्यन्ता नवमी सम्पद् इयं च प्रधानगुणापरिक्षयप्रधानफलप्राप्त्या अभयसम्पदभिहिता, इयं चात्मतुल्यपरफलकत्तुं सर्वज्ञसर्वदर्शिनामेय शिवाचलादिस्थानप्राप्ती जितमयत्वोपपत्तरिति । एताश्च सम्पदोऽनन्तधर्माध्यासिते वस्तुनि मुख्य सति मुख्यवृत्या सम्भवन्त्येव, न चानन्तधर्मात्मकत्वं वस्तुनोऽनुपपन्नमिति वाच्यं, तस्यान्यत्रास्मद्गुरुप्रणीत ।।।४६ S GHANA2154..
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy