SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे || 89 || [अष्टपथक्षरप्रमाणो जिनशासने नमस्कारः प्रधानः ! अन्त्यास्तिस्रवूलाः प्रसिद्धाः पोडशाष्टनवाक्षरसमृद्धाः || " ] इत्यादि, ततो नात्राभिमाननर्तनं केनापि कृतमिति विमर्शनीयं निर्मत्सरैरिति । तथा प्रथमपदेषु ज्ञातेषु यस्यां सम्पदि यावन्ति पदानि भवन्ति तस्य तावन्ति सुखेनैव ज्ञायन्त इत्यत ऐर्यापथिकी सम्पदामष्टानामपि प्रथमपदानि दर्शयति- 'इच्छेत्यादि, अस्या गाथाया अर्थो लिख्यते, यथा- 'भीमो भीमसेन' इति न्यायेन ईयया-ईपिथिक्या विश्रामेषु संपत्सु एतानि इच्छ्गमादीनि प्रथमपदानि द्रष्टव्यानि अत्र च प्राकृतत्वात् सा निर्देशः, एवं च इच्छामि पडिकमि' इत्याद्येका सम्पत् द्वितीया 'गमणागमणे' इति, तृतीया 'पाणक्कमणे' इत्यादि, चतुर्थी ओसा उत्तिंग' इत्यादि, पञ्चमी 'जे मे जीवा चिराहिया' इति, षष्ठी 'एगिंदिया' इत्यादि, सप्तमी 'अभिया' इत्यादि, अष्टमी 'तस्स उत्तरीकरण' इत्यादि 'ठामि काउस' इति पर्यन्तं ॥८०॥ इदानीं शक्रस्तवसम्पदामादिपदानि दर्श्यन्ते – 'अरिह' मित्यादि, अत्र च नव सम्पदो भवन्ति, तत्र प्रथमपदं कर्तृ क्रियाप्रतिपादकमेव न तत् सम्बुद्ग्रहणेण गृह्यते, ततोऽरिहमित्यनेन पदद्वयं सूचितं, अनेन स्तोतव्यसम्पत्प्रथमा प्रतिपादिता, यतोऽर्हतां भगवत च स्तोतव्यत्वमुचितं, 'आइगे' त्यनेनाक्षरत्रयेणाsss पदसूचितपदत्रयनिष्पन्ना द्वितीया सम्पद्भणिता, एषा च स्तोतव्यसम्पद एव प्रधानसाधारणासा धारणगुणरूपा हेतुसम्पदिति यत आदिकरणशीला एव तीर्थ करत्वेन स्वयं सम्बोधतश्चैते भवन्ति, 'पुरिसो' इत्यनेन गाथावयवेन सूचिताद्यपदा चतुष्पदनिष्पना तृतीया सम्पद्भणिता, एषा व स्तोतव्यसम्पद एवासा १ चैत्यबंदनद्वारे सम्पदः प ॥ ४५ ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy