________________
प्रवचन सारोद्धारे
चंदना
नत्र यथायथं तान्येव दर्शयनि-'पढम नमोऽत्यु'इत्यादि 'नमोऽन्धुणं' इत्यारभ्य 'जियभयाणं' इतिपर्यन्नेन मिडियामानां भावार्हता सद्भूतगुणोत्कीर्तनरूपः प्रथमोऽधिकारः, भावान्तोऽत्र स्तुता इत्यर्थः । 'जे अईया सिडा' इत्यनेनोफ्लक्षितया माथया द्वितीयोऽधिकारः कथितः, अत्र च द्रव्याहता वन्दना विधीयते, द्रव्यभूना अन्तिो द्रव्याईन्तो येऽहत्त्वं-चतुस्त्रिंशदतिशयबच्चं प्राप्य सिद्धा ये च तत्प्राप्स्यन्ति क्रमेण तेऽत्र वन्द्यन्ते, यतः---'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्वज्ञः मचेकनाचेतनं प्रोक्तम् ॥१॥'
इति गणधरेद्रव्यलक्षणमुक्तं, न च वक्तव्यं-द्रव्याहन्तोऽप्यहद्भावापना एव वन्दनीयत्वेनाभिमता. म्ततः प्रथमाधिकारेणेव भावाहनां वन्दितत्वान् 'जे य अईया सिद्धति पुनरुक्तमिति, यतो वर्तमाना भविष्यन्तश्च जिनाः प्राप्ताह दावा एव वन्दनीयाः न नरकादिभववर्तिनः इत्यस्यार्थस्य ख्यापनार्थमुक्तत्वादेतस्य पदस्येति एप द्रव्याई द्वन्दनो द्वितीयोऽधिकारः । तथा येषां देवगृहादौ स्थापिताना जिनविम्बानां वन्दनं कतु मारब्धं तान्यनेन 'अरहंतचेइयाणं' इतिदण्डकेन बन्धन्ते इति स्थापनाहद्वन्दनो नामाऽयं तृतीयोऽ. धिकारः, 'लोगस्स'त्ति 'लोगस्सुजोयगरे' इतिदण्डकेनास्यामवसर्पिण्यामेकक्षेत्रनिवासिनो भव्यजनस्य भवभाविसकलक्लेशापहारकत्वेनामन्त्रवर्तिनां चतुर्विशतेरपि तीर्थकृतां नामोत्कीर्तन पुरस्सरं स्तवः क्रियते इति जिननामोत्कीर्तनो नाम चतुर्थोऽधिकारः, 'सन्चलोए' इतिगाथा यवसूचितः 'सव्वलोए अरिहनचेझ्याण' इत्यादिनो धोलोकमर्त्यलोकस्थितशाश्वताशाश्वतदेवगृहस्थापितानां श्रीजिनबिम्बानां वन्दनं क्रियते इति सर्वलोकदेवगृहजिनस्थापनास्तत्रोऽयं पश्चमोऽधिकारः, तथा 'पुक्स्वर ति गाथाक्षरत्रयेण निवेदितः 'पुक्ख.