________________
प्रवचनसारोद्धारे
१ चैत्य वंदना द्वादशाधिकारा
!!४८॥
स्तवनादिषु-'लोगस्सुजोयगरे' इत्यादिषु त्रिषु दण्डकेषु विश्रामाः पादमानेन-श्लोकादिचतुर्थभागसङ्खथयेति ॥८॥ इदानीमस्यां चैत्यवन्दनायां द्वादशाधिकारास्तान यथायथं दर्शयन्नाह--
दुण्णे गं दुणि दुगं पंचे, कमेण हुन अहिगारा। व सकत्थयाइसु इहं थोयव्य विसेसविसया उ ॥८४॥ पढम नमोऽत्थु १ जे अइयसिद्ध २ अरहंतचेहयाणंति ३॥ लोगस्स ४ सव्वलोए ५ पुक्खर ६ तमतिमिर ७ सिद्धाणं ८॥८५॥ जो देवाणवि ९ उर्जित सेल १० चत्तारि अह दस दो य११। वेयावचगराण य १२ अहिगारुल्लिंगणपयाई ॥८६॥ पढमे छ। नवमे दसमे एकारसे य भावजिणे । तइयंमि पंचमंमि य ठवणजिणे सत्तमे नाणं ॥८७॥ अट्ठमधीयचउत्थेसु सिव्वारिहंतनामजिणे ।
वेयावच्चगरसुरे संरेमि बारसमअहिगारे ॥८॥ 'दुन्नेग'मित्यादि द्वावधिकारौ शक्रस्तवे, एकोऽर्हच्चैत्यस्तवे, द्वौ चतुर्विशतिस्तवे, द्वौ श्रुतस्तके, पञ्चैव सिद्धस्तवदण्डके भवन्त्यधिकाराः, अधिक्रियन्ते-समाश्रीयन्ते इत्यधिकाराः-प्रस्तावविशेषाः, तानाश्रित्य चैत्यवन्दनं विधीयत इति शक्रस्तादिष्विह स्तोतव्यविशेषविषया इति ॥८४॥
mireonewmmionladaminine
८