SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥ ३८२॥ 'तिस्थे'त्यादिगाथाद्वयम् 'तीर्थकरादिस्वरूपाणि तावत् त्रयोदश पदानि तत्र तीर्थकर - सिद्धौ प्रसिद्धौ, कुलं- नागेन्द्रकुलादि, गणः- कोटिकादिः, सङ्घः प्रतीतः क्रिया- अस्तिवादरूपा, धर्मःarreranaर्मादिः, ज्ञानं --मत्यादि, ज्ञानिनः-तद्वन्तः, आचार्य:- प्रतीतः, स्थाविः - सीदता स्थिरीकरणहेतुः, उपाध्यायः - प्रसिद्धः, कियतोऽपि साधुसमुदायस्याधिपतिर्गणी ॥ " यदि नामैतानि त्रयोदश पदानि ततः किमित्याह- आशातना - जात्यादिहीलना तदभावोंsarशातना तीर्थकरादीनां सदैव कर्तव्या, तथा भक्ति:- वेवोचितोपचाररूपा, तथा बहुमान:- तेष्वेवान्तरङ्गप्रतिबन्धविशेषः, तथा तेषामेव वर्णसज्ज्वलना' वर्णः - कीर्तिस्तस्य सज्ज्वलना- प्रकाशनम् अनेन प्रकारेण तीर्थंकरादयस्त्रयोदश चतुर्गुणा अनाशातनाद्युपाधिमेदेन द्विपञ्चाशद्विनयमेदा भवन्तीति ।। ५४६-४५० १६५॥ सम्प्रति 'चरणं' ति षट्षष्टं द्वारमाह- वय ५ समणधम्म १० संजम १७ वेयावरूनं १० च बंभगुत्तीओ ९ । नाणाइतियं ३ तव १२ कोहनिग्गहा ४ इह चरणमेयं ७० ॥५५ ॥ [तुलना-भोधनि भाष्य २] पाणिवह मुसावाए अदत्त मेण परिग्गहे चेव । एयाइ' 'होति पंच 'उ महन्वयाई जईणं तु ॥५५२॥ १ तुलना - दवे हारि वृत्तिः २४२ ॥ २ "धर्मः श्रुतधर्मादिः" इतिदशवे, हारि, वृत्तिः २४२४ ।। ३ नयरूपाभेदा-सं. ॥ ४ हुति वा ॥ ५ बिता ॥ ६५ द्वारे विनय भेदाः गाथा ५४६ ५५० ६६ बारे चरणसप्ततिः गाथा ५५१ ५६१ प्र.आ. १२८ ॥३८१॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy