SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ मूरिगुणाः सटीके । ३३, 'दीप्तिमान्'-परवादिनामनुद्धपणीयः ३४; 'शिवा'-अकोपनो यदिवा यत्र तत्र वा विहरन कल्याणकरः प्रवचनसारोदारे ३५; 'सोमः'-शान्तदृष्टिः ३६ इति षट्त्रिंशद्गुणोपेतो गुरुर्विज्ञेयः, उपलक्षणत्वाच्चामीपा गुणानामपरैरपि गुणगैदार्यस्थ यादिभिः शशधरकरनिकरकमनीयरलतः प्रवचनोपदेशको गुरुर्भवति, तथा चाह-"गुणसय 'कलिओ जुत्तो पत्यणसारं परिकहे "ति,यद्वा गुणा-मूलगुणा उत्तरगुणाश्च तेषां शतानि तैः कलितो गुण॥३८०11 शतकलितः युक्तः'-समीचीनः प्रवचनस्य-द्वादशंगस्य सारम्-अर्थ कथयितुम् , यदुक्तम् ' 'गुणसुट्टियम्म वयणं अयपरिसित्तो व्त्र पाचओ भाइ । गुणहीणस्स न सोहइ नेहविहूणो जह पईयो ।॥१॥" [व.क.भा.२४५] ॥५४८॥ ॥६४॥ इदानी विणी यादन्नभयपविभिलो ति पञ्चपष्ट द्वारमाहनिन्थयर १ सिख २ कुल ३ गण ४ संघ ५ किरिय ६ धम्म ७ णाण ८ णाणीणं ९।आयरिय १० थेग ११ वज्झाय १२ गणीणं १३ तेरस पयाई ॥५४॥ अणसायणा १ य मत्ती २ पठमाणो ३ तह य वण्णसंजलणा ४ । तिस्थगराई तेरस चउग्गुणा हुति पावण्णा ॥५५॥ [दशवै.नि.३२५-६] १ कास्य जुनो-सं.।। २ अम्य मलयगिरिसूरिकुला "व्याख्या-'यो मूलगुणादिषु गुणेषु सुस्थितस्तस्य वचनं घुसपरिसिक्तपावक इव भाति' दीप्यते । गुणहीनस्य तु न शोमते वचनम् , यथा स्नेहविहीनः प्रदीपः । उक्तन-मायारे सट्टतो, आयारपरूवणा असंतो। मायारपरिब्मट्ठो. सुद्धचरणदेसणे महओ ॥२४५॥-क मा. टी...॥ ३ बावन्नविहिविहाणेणतिता । तुलना-बायनविहि विहाणं बैत मणासायणाविणयं ।।दशा. नि. ३२४॥ समवायाजटीकायाम् (पृ.1B) पष्ठिविधो अनाशातनाधिनयः दर्शितः॥ 11३८०॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy