SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥२२५॥ प्रवचनार्थोपदेशदानादिरूपा, एभिरनन्तरोक्तैः कारणै' स्तीर्थकरत्वं लभते जीवः ।। ३१०-३१२॥ एतानि च कानिचित्सूत्रकार एव स्वयं व्याचष्टे संघी पवयणमित्थं गुरुणो धम्मविएसयाईया | सुक्तत्थोभयधारी बहुस्सुया होंति विक्खाया ॥३१३॥ जाई - सुय परियाए पच्च थेरो तिहा जहकमेणं । सरसो समवायधारओ वीस वरिसो य ॥३१४॥ भतो पूया वनप्पडण वज्जणमचत्रवायस्स । आसायणपरिहारो अरिहंताईण वच्छल्ल ॥३१५॥ argaritsari सणसृडी य विषयसुद्धी य । आवस्यजोपसु सील-वएसु निरइयारो ॥३१६ ।। संवेगभावणा झाणसेवणं ar-लवाइकाले । तवकरणं जजणसंविभागकरणे जहसमाही ॥३१७॥ वेयावच्चं दसहा गुरुमाईणं समाहिजणणं च । किरियादारेण तहा अपुव्वनाणस्स गहणं तु ॥ ३१८|| १वीसस्थानक पविष्यादि दर्शनार्थ द्रष्टव्यः - लोकप्रकाशः (सर्ग ३०|१ः) ॥ arm mb १ २ गा ३ प्र ઘર
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy