________________
प्रवचन
सारोद्धारे
सटीके
॥२२५॥
प्रवचनार्थोपदेशदानादिरूपा, एभिरनन्तरोक्तैः कारणै' स्तीर्थकरत्वं लभते जीवः ।। ३१०-३१२॥ एतानि च कानिचित्सूत्रकार एव स्वयं व्याचष्टे
संघी पवयणमित्थं गुरुणो धम्मविएसयाईया | सुक्तत्थोभयधारी बहुस्सुया होंति विक्खाया ॥३१३॥ जाई - सुय परियाए पच्च थेरो तिहा जहकमेणं । सरसो समवायधारओ वीस वरिसो य ॥३१४॥ भतो पूया वनप्पडण वज्जणमचत्रवायस्स । आसायणपरिहारो अरिहंताईण वच्छल्ल ॥३१५॥ argaritsari सणसृडी य विषयसुद्धी य । आवस्यजोपसु सील-वएसु निरइयारो ॥३१६ ।। संवेगभावणा झाणसेवणं ar-लवाइकाले । तवकरणं जजणसंविभागकरणे जहसमाही ॥३१७॥ वेयावच्चं दसहा गुरुमाईणं समाहिजणणं च । किरियादारेण तहा अपुव्वनाणस्स गहणं तु ॥ ३१८||
१वीसस्थानक पविष्यादि दर्शनार्थ द्रष्टव्यः - लोकप्रकाशः (सर्ग ३०|१ः) ॥
arm mb
१
२
गा
३
प्र
ઘર