SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ R egmendheeremonymountavputrikaanworumomghamamalanw ered meworrowrimeTRYTHerangpus प्रवचनसारोद्धारे प्रत्या ॥१२॥ कथं प्रत्याख्याति ?, तत्राह-चतुर्विधमपि न पुनरेकविधादिकं, आहारं-अभ्यवहार्य व्युत्मजतीत्युत्तरेण संटङ्कः इदं च चतुर्विधाहारस्यैव भवतीति वृद्धसम्प्रदायः, रात्रिभोजनप्रत्याख्यान व्रततीरणकल्पवादस्य, ख्यान 'अशन' मित्यादिनाऽऽहारचतुर्विधकीतनं, अत्र नियमभङ्गभयादाकारावाह-'अन्नत्थडणाभोगेणं सहसागारेण ति अत्र पश्चम्यर्थे तृतीया, अन्यत्रानामोगान् सहसाकाराच्च, एतौ वर्जयित्वेत्यर्थः, तत्राऽनाभोगः नमस्कान अत्यन्तबिस्मृतिः, महमाकार:-अतिप्रवृत्तियोगानिवर्त्तनं, 'व्युत्सृजित' परिहरति । तथा पौरुष्यां दिप्रत्या रख्याने षडाकाराः, तत्र चैत्र सूत्रम् ---- पोरिसिं पच्चरवाह उग्गर सरे चविहंपि आहारं असणं पाणं स्वाइमं साड অঙ্কিা अन्नन्थहणाभोगेण सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तियागारेणं बोसिरह" पुरुषः प्रमाणमस्थाः सा पौरुषी छाया तत्प्रमितकालोऽपि पौरुषी प्रहर इत्यर्थः, तां प्रत्याख्याति, अत्र च 'कालाध्वनोरत्यंतसंयोगे' इति (पा० २.३.५) द्वीतीया, ततः पौरुषी यावत्प्रत्याख्यानं करोतीत्यर्थः एयमन्यत्रापि, कथं १ चतुर्विधमप्याहारमशनादिकं ब्युत्सृजतीति, अन्यत्रानाभोगाद्याकारेभ्यः, तत्रानाभोगमहसाकारौ पूर्वजद्, अन्यत्र प्रच्छन्नकाला दिग्मोहात् साधुवचनात् सर्वसमाधिप्रत्ययाकाराच्च, प्रच्छन्नता च कालस्य धनतरघनाघनपटलेन विस्फुरद्रजसा गुरुतरगिरिणा वाऽन्तरितत्वाद् दिवाकरो न दृश्यते, तत्र पौरुषी पूर्णा ज्ञात्वा भुञ्जानस्यापूर्णायामपि पौरुष्य न भङ्गः, ज्ञात्वा तु अर्धभुक्तेनापि तथैव स्थातव्यं यावत्पौरुषी पूर्णा भवति. पूर्णायां ततः परं भोक्तव्यं, अपूर्णा पौरुषीति ज्ञाते तु भुञानस्य भङ्ग एवेति, दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति ।
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy