SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे ४.प्रत्याख्यानद्वारे आकारस्वरूपं ॥१२६॥ तदाऽपूर्णायामपि पौरुष्या भुतानस्य न भङ्गः, कथमपि मोहापगमे तु पूर्ववदर्धभुक्तेनापि स्थातव्यं अन्यथा तु भङ्ग एवेति, नथा साधुवचनम्-उद्धाटर पोरूपी इत्यादिकं विभ्रमकारणं तत् श्रुत्वा भुजानस्य न भङ्गः, भुञ्जानेन तु ज्ञाने अन्येन वा केनापि निवेदिते पूर्ववत्तथैव स्थातव्यं, तथा कृत पौरुषीप्रत्या. ख्यानस्य सहमा सानतीव्रशूलादिदुःखतया समुत्पन्नयोरातरौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिः स एव प्रत्यय:-कारणं स एवाकारः, प्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकारः, पौरुष्यामपूर्णायामप्यकस्मात् शूलादिव्यथायां समुन्पन्नायां तदुपशमनायोषधपथ्यादिकं भुखानस्य न प्रत्याख्यानभङ्ग इति भावः, वैद्यादिवा कृतपौरुषीप्रत्याख्यानोऽन्यस्याऽऽतुरम्य समाधिनिमित्तं यदाऽपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्धभुक्ते त्यातुरम्य समाधौ मरणे वोत्पन्ने सति तथैव भोजनत्यागः, सार्धपौरुषीप्रत्याख्यान पौरुपीवद्वाच्यं, तम्य तदन्तर्गवत्वादिति. पूर्वार्धप्रत्याख्याने त्वेवं सप्ताऽऽकारा:-- "सूरे उग्गए पुरिमट्ठ पञ्चक्खाइ उव्विहंपि आहारं असणं पाणं स्वाइमं साइम अन्नत्यऽणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाद्दिवत्तियागारेणं वोसिरह" अस्यार्थ:-'पूर्वस्य पुरिम' इति (सि० हे० प्रा०८-२-१३५) प्राकृतवचनेन पुग्मिमिनि, एवमन्यत्रापि, ततः पूर्व च तत् अर्ध च पूर्वाध-दिनस्याऽऽद्यपहरद्वयं प्रत्याख्यानि-पूर्वार्धप्रत्याख्यानं करोति, तत्र पडाऽऽकाराः पूर्ववत् , 'महत्तरागारे' ति महत्तरं--प्रत्याख्यानवशालभ्यनिर्जरापेक्षया वृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरेण साधयितुमशक्यं ग्लानचैत्यसङ्घादिप्रयोजन तदेवाकार:-प्रत्याख्यानापवादो महत्तराकारः तस्मादन्यत्रेति योगः, यच्चाव महत्तराऽऽकारस्याभिधानं न mainer famokannoticianepaldnlinesias
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy