________________
प्रवचनमागेद्धार
४ प्रत्याख्यानद्वारे आकार
नमस्कारमहिनादी तत्र कालम्यानपावं अन्यत्र तु महाचं कारणामिति वृद्धा व्याचक्षने, अपाधप्रत्याख्यानमपि प्रहरवयलक्षणं पूर्वाधप्रन्यायानबद्भणनीयं ॥
अश्रकाशनप्रन्याख्याने यथा अष्टाऽऽकागस्तथा कथ्यन्ते. नत्रदं मूत्रम्- "एकासणं पच्चकवाड़ निविहंवि आहारं असणं ग्वाइमं साइमं अन्नत्यप्रणामोगेणं सहसागारे सागारियागारेणं आउंटणपसारेणं गुरुअम्भुट्टाणेणं पारिद्वावणियागारेणं महत्तरागारेणं सच्चसमाहिवत्तियागारेणं वासिरह" एक मकत अशनं-भोजनं एक वा आसनं--पुताचलनतो यत्र प्रत्याख्याने तदेकाशनमेकामना प्राकृते पोशप कामणमिति स्थ, नन प्रत्याख्याति एकामनप्रत्याख्यानं करोतीतियावत: अत्र द्वाबाधी अन्न्यावाकारी च पूर्ववन् , 'सागारियागारेणं'ति सह आगारेण-गृहेण वर्तत इति मागारः म एव मागारिको-गृहस्थः स एवाऽऽकार:-प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र गृहस्थममक्षं हि साधनां मोक्तु न कल्पते. प्रवचनायुपधातनम्भवात् , यत उक्त
"छक्कायदयावंतोऽवि मंजओ दलहं कुछह योहिं । आहारे नीहारे दगछिप पिंडगडणे य " [पटकायदयावानपि संयतो दुर्लभ करोति बोधि । आहारे नीहारे जुगुप्सिते पिण्डग्रहणे च ॥२॥
ततश्च मुजानस्य यदि सागारिकः कश्रिदायाति सच यदि चलस्तदा क्षणं प्रतीक्षते स्थिरस्तदा स्वाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञ्जानस्यापि नैकासनमः, गृहस्थम्यापि येन दृष्टं भोजनं न जीर्यति तत् प्रमुखः सागारिको ज्ञातव्यः, 'आउंदणपसारणेणं ति आकुचनंजङ्घादेः सङ्कोचनं प्रसारणं च-तस्यैव जवादेराकुञ्चितस्य ऋजूकरणं आकुश्चने प्रसारणे वाऽसहिष्णुतया
॥१२७॥