________________
प्रवचनसारोदारे सटीके
विशिष्टानि टिप्पणानि
। विशिष्टानि १ पृ. ३५ ६.४ तब-तुलना-बोगशास्त्रवृत्तिः३।१२४ ।।
टिप्पणानि २ पृ. ४७ पं. १ प्रश्रमोल्लिङ्गन- = "चितरवाना पद जापावा' इति सि. प्रतौ पाश्रमागे ।
पृ. ५७ पं. १२ दुपाय-तुलना योगशास्त्रवृत्तिः३।१३०, प. २३५ तः।। ४ पृ. पं.१० पायलीचटिका "वखवातवरस्यान्तः' इति विशष्टि श. पु. चरित्रे (८६ १० । २२४) !!
पजणघटियाए- इति आवश्यकारिमद्रयाम प्र. ५१४ । ।। ५ पृ.६५ पं. १५. पुरओ-तुलना-योगशास्त्रवृत्तिः ३६५३०, ५.२४२ तः, तत्र क्वचित क्रममेन्दो दृश्यते ।। ६ पृ.८८ पं. १० अन्यत्र योगशास्त्रवृत्त्यादौ ३ । १३०, ५.२४२ B) इति ध्येयम् ।। ७ पृ.६१ पं. ७ भणाठियं-तुना योगशास्त्रवृत्तिः ३११३०, प. २३६ तः ।। ८ पृ. १०३ ६ ४ तुलना-यायशास्त्रवृत्तिः ३ । १३०, ५.२४७ तः।। १. पृ. १०६ पं. २ इदं च-इतः श्रयणायेत्यर्थ: (१.३ इति एतावत्पाठः धर्मसङ्ग्रहवृत्तौ (प. २१२) उद्धृतोऽस्तिा १. पृ. १११ पं. १ सम्झ-योगशास्त्रवृत्ती तु* संबुद्धाखामणं ति पण सत्त साडूण जसंखं ।" इति पाटो दृश्यते । ११ पृ. ११४५.३ प्रतीति-तुलना-योगशालवृत्तिः३।१३०,५.२५१ ।। १२ पृ. १२२ पं. अदाशब्देन-तुलना योगशास्त्रवृत्तिःप. २५१ तः॥ १३.१२३ पं. ४ नन्का तुलना-योगशास्त्रवृत्तिः३३१३० १.२५२ तः।। १४ पृ.१६५ ६.६.६ जीरक-"जीरक स्वभाध्यप्रवचनसारोद्धाराभिप्रायेण स्वाद्य कल्पवृत्त्वमिनाचेण तु खाद्यम् ,
अजमकं खामिति केचित् ।" इति धर्मसत्प्रवत्तिः भा. १ । प. १८५ ३ ।। १५ पू. १३७ पं. १ उचिते-इत्त : "तदा स्पृष्ट मत्रतीति" (पं६) पर्यन्तः पाठः धर्मसच्यवृत्ती
(मा. १, ६. १२५) उश्रुनोऽस्ति।
॥१८॥