SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ mmmmmmmmmmmmmmmmore: सारोद्धारे सटीके भावि. जिनजी गाथा ॥३०६॥ वंदे इंगवीसइमं नारयजीवं च 'मल्लिनामाणं । देव जिणं यावीसं अंबउजीवरस वंदेऽहं ॥३ ॥ अमरजियं नेचास अणंतबिस्मिानित जिणं वंदे । लह साइबुद्धजीव चउवास माजगाम ॥१६॥ 'उस्सप्पिणिए चउवास जिवरा रित्तिया समामेहिं । सिरिचंदसूरिनामेहि सहयरा हुतु सपकालं ॥४७०॥ 'वीरवरसे' त्यादिगाथाचत देशकण , अत्र पछी पश्चपर्थे, तृतीया च सप्तम्यर्थ, तनो 'बोरवरात्' श्रीमहावीरम्बामिनो 'भगवतः समानुप्रयुक्नान व्युत्क्रान्तेषु' गतेषु चतुरशीनिवर्षमहलं पु 'पद्मादयः' पद्मनाभप्रभूतयश्रतर्विशनिजिना यथा भविष्यनित नया 'स्तुमा' नामग्रहणपूर्वकं प्रणमामः, इयमत्र भवनातम्यामवभिण्यां चारकम्य दुष्पमसुषमालक्षणस्य पर्यन्ते एकोननवतिपक्षे प्र.आ. मल्सम. । अत्र २६५ नमाया मल्लिइनि पादः ।। २ मानना ।। ३ उक्सपिणि मु.।। ४ -५६ द्वारे बारम्मति अामयिा दुषमसुम्म मानतीर ने एकोननवनिपक्षनिष्ठ)मानेषु श्रीवी भिमरियर भी दुपनमुबमास्ये तृतीया म्यानचनियनपु गतेषु श्रीरानाम उत्पन्न दुनिअरकेउरके विपक्षमा पनि चमि मध्यमाचारकी नवमासा जायन्ते । परेवाहः- "चल(सी) इच सहमा रिमा मनाचमामा घर- मपरमाणे अनमय बियाणाह" अन्ये तूरमरिया द्वितीयःषमारकस्य एकोनपिप्लवि.प्यमारो.त्पन्न इत्या. तत्र तु संख्या पूर्वत एव ।" इति विपमपदटीकायाम पत्र ४० AM ॥३०६। R
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy