________________
mmmmmmmmmmmmmmmmore:
सारोद्धारे सटीके
भावि. जिनजी गाथा
॥३०६॥
वंदे इंगवीसइमं नारयजीवं च 'मल्लिनामाणं । देव जिणं यावीसं अंबउजीवरस वंदेऽहं ॥३ ॥ अमरजियं नेचास अणंतबिस्मिानित जिणं वंदे । लह साइबुद्धजीव चउवास माजगाम ॥१६॥ 'उस्सप्पिणिए चउवास जिवरा रित्तिया समामेहिं ।
सिरिचंदसूरिनामेहि सहयरा हुतु सपकालं ॥४७०॥ 'वीरवरसे' त्यादिगाथाचत देशकण , अत्र पछी पश्चपर्थे, तृतीया च सप्तम्यर्थ, तनो 'बोरवरात्' श्रीमहावीरम्बामिनो 'भगवतः समानुप्रयुक्नान व्युत्क्रान्तेषु' गतेषु चतुरशीनिवर्षमहलं पु 'पद्मादयः' पद्मनाभप्रभूतयश्रतर्विशनिजिना यथा भविष्यनित नया 'स्तुमा' नामग्रहणपूर्वकं प्रणमामः, इयमत्र भवनातम्यामवभिण्यां चारकम्य दुष्पमसुषमालक्षणस्य पर्यन्ते एकोननवतिपक्षे
प्र.आ.
मल्सम. । अत्र २६५ नमाया मल्लिइनि पादः ।। २ मानना ।। ३ उक्सपिणि मु.।।
४ -५६ द्वारे बारम्मति अामयिा दुषमसुम्म मानतीर ने एकोननवनिपक्षनिष्ठ)मानेषु श्रीवी भिमरियर भी दुपनमुबमास्ये तृतीया म्यानचनियनपु गतेषु श्रीरानाम उत्पन्न दुनिअरकेउरके विपक्षमा पनि चमि मध्यमाचारकी नवमासा जायन्ते । परेवाहः- "चल(सी) इच सहमा रिमा मनाचमामा घर-
मपरमाणे अनमय बियाणाह" अन्ये तूरमरिया द्वितीयःषमारकस्य एकोनपिप्लवि.प्यमारो.त्पन्न इत्या. तत्र तु संख्या पूर्वत एव ।" इति विपमपदटीकायाम पत्र ४० AM
॥३०६।
R