________________
प्रवचन
सारोद्धारे
सटीके
॥३०५ ||
सक्षम करणं गंदे जीवं च संखनामस्स I पेढालं अट्ठमयं आणंदजियं नम॑सामि |||४६१॥ पोहिलजिणं च नवमं सुरकयसेवं सुनंदजीवस्स । सय कित्तिजिणं दसमं वंदे सयगस्स जीवंति ||४६२|| एगारसमं 'सुणिसुन्वयं च वंदामि देवईजीयं । अममजिणं सच्च जीवं जयपईव तेरसमं वंदे जीवं च वासुदेवस्स वंदे समं निप्पलाय जिणं
॥४६३॥
घारसमं निकसायं बलदेव जयं
1
||४६४||
।
॥ ४६५ ।।
।
सुलसाजीवं वंदे " पनरसम " निम्ममत्त जिणनामं रोहिणिजीवं नमिमो सोलसमं चिरागुतंति सत्तरसमं च वदे रेवइजीवं समाहिनामाणं संवरमहारसमं सयालिजीव पणिवयामि दोवायणस्स जीवं जसोहर बंदिमो इगुणवीसं कण्हजियं गयतन्हं वीसहमं विजयमभिवदे
१ मुनिसोन्यंन्ता ॥ २ देवईए जीयं ता० ॥ निप्पुलाइ जिणं जे. ॥ ४ पन्नरसमं मु. ॥ ५ निम्म० ता. ॥
॥४६६॥
1
॥४६७॥
४६ द्वार भावि
जिनजीव
गाथा
४५७
9.
प्र.आ.
१११
॥३०५।।