SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ तपः प्रवचन सम्प्रति 'निव्वाणतवोत्ति पञ्चचत्वारिंशं द्वारं विवृणोति-~सारोद्धारे निव्वाणं संपत्तो चउदसभरोण पढमजिणचन्दो । निर्वाणसटीके - सेसा 'उण मासएणं वीरजिणिदो य छुट्टेणं ॥४५६। [तु. आर. नि. ३०६] । 'निव्वाण' गाथा, निर्वाणं-परमानन्दं सम्प्राप्तवतुर्दशभक्तेन-उपवासपट्कैन प्रथमजिन चन्द्रः गाथा ॥३०॥ श्रीनाभेयजिनेन्द्रः, शेषाः पुनरजिताद्याः पार्श्वनाथपर्यन्ता द्वाविंशतिर्जिना मासेन-त्रिंशतोपवामः, वीर ४५६ जिनेन्द्रश्च पृष्ठेन-उपवासद्वयेनेति ॥४५६॥४५॥ ४६द्वारे इदानीं 'भाविजिणे सरजोव'त्ति पट्चत्वारिंशं द्वारं त्रिवरीषुः प्रथमं तत्प्रस्तावनागाथामाह -- भावि. वीरबरस्स भगवओ वोलिय चुलसीहवरिससहसेहिं । जिनजीव पउमाईचउवीस जह हुति जिणा तहा थुणिमो ॥४५७॥ गाथा . पढमं च 'पउमनाहं सेणियजीव जिणेसरं नमिमो । पीयं च सूरदेवं वंदे जीवं सुपासस्स ॥४५॥ प्र.आ. तइयं सुपासनामं उदायिजोवं पणट्ठभववासं । वंदे सयंपभजिणं पुटिलजीवं १११ चउत्थमहं ॥४५९॥ सव्वाणभूइनाम दढाउजीवं च पंचमं वंदे । छह देवसुयजिणं वंदे जीवं च कित्तिस्स ॥४६०॥ १ज भासए मु.मासिएण-ता, ।। २ प उमनाभं-ता, ॥ ३ वंदे-जे ॥ ४ जीयं-ता ॥ ॥३०४॥ . Bi
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy