________________
तपः
प्रवचन
सम्प्रति 'निव्वाणतवोत्ति पञ्चचत्वारिंशं द्वारं विवृणोति-~सारोद्धारे निव्वाणं संपत्तो चउदसभरोण पढमजिणचन्दो ।
निर्वाणसटीके
- सेसा 'उण मासएणं वीरजिणिदो य छुट्टेणं ॥४५६। [तु. आर. नि. ३०६] । 'निव्वाण' गाथा, निर्वाणं-परमानन्दं सम्प्राप्तवतुर्दशभक्तेन-उपवासपट्कैन प्रथमजिन चन्द्रः
गाथा ॥३०॥ श्रीनाभेयजिनेन्द्रः, शेषाः पुनरजिताद्याः पार्श्वनाथपर्यन्ता द्वाविंशतिर्जिना मासेन-त्रिंशतोपवामः, वीर
४५६ जिनेन्द्रश्च पृष्ठेन-उपवासद्वयेनेति ॥४५६॥४५॥
४६द्वारे इदानीं 'भाविजिणे सरजोव'त्ति पट्चत्वारिंशं द्वारं त्रिवरीषुः प्रथमं तत्प्रस्तावनागाथामाह -- भावि. वीरबरस्स भगवओ वोलिय चुलसीहवरिससहसेहिं ।
जिनजीव पउमाईचउवीस जह हुति जिणा तहा थुणिमो ॥४५७॥
गाथा . पढमं च 'पउमनाहं सेणियजीव जिणेसरं नमिमो । पीयं च सूरदेवं वंदे जीवं सुपासस्स ॥४५॥
प्र.आ. तइयं सुपासनामं उदायिजोवं पणट्ठभववासं । वंदे सयंपभजिणं पुटिलजीवं
१११
चउत्थमहं ॥४५९॥ सव्वाणभूइनाम दढाउजीवं च पंचमं वंदे ।
छह देवसुयजिणं वंदे जीवं च कित्तिस्स ॥४६०॥ १ज भासए मु.मासिएण-ता, ।। २ प उमनाभं-ता, ॥ ३ वंदे-जे ॥ ४ जीयं-ता ॥
॥३०४॥
.
Bi