SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ॥३६७॥ प्र.आ. सद्भावात • संहरणेन पुनः सर्वस्मिन्नपि काले प्राप्यते, 'चारित्रद्वारे प्रतिपद्यमानका सामायिक-सछेदोपस्था- । ६३ द्वारे पनीययोरेव, मध्यम विदेहतीर्थकृतां सामायिके प्रथम पश्चिमजिनयोस्तु छेदोपस्थापनीये, पूर्वप्रतिपन्नस्तु | एकवसतिसूक्ष्मसम्पराय-यथारख्यातचारित्रयोरपि, म चोपशमश्रेण्यामेव, न तु क्षपकश्रेण्याम् , "तज्जम्मे केवलपडि- जिनसेहभावाओ' [पञ्चवस्तुकः १४९८] इति वचनात् । कल्पद्वारे स्थितकल्पेऽस्थितकल्पे च भवति, लिङ्ग कल्पिकाः द्वारे प्रतिपद्यमानको द्विविधेऽपि द्रव्य भावरूपे लिङ्गे भवति, पूर्वप्रतिपन्नस्तु भावलिङ्गेऽवश्यमेव, गाथा द्रव्यालङ्गे तु भाज्यो 'हतजीर्णतादिभिः कदाचिद् द्रव्यलिङ्गस्याभावात् , 'गणनाद्वारे प्रतिपद्यमानका जघन्यत एकादय उत्कर्षतः शतपृथक्त्यम् , पूर्वप्रतिपन्नाः पुनर्जघन्यत उत्कर्षतश्च सहस्रपृथक्त्वम् , केवलमुन्कृष्टाजघन्यं लघुतरम् , इत्याद्यन्यदपि जिनकल्पिकस्वरूपं समयसमुद्रादवसेयमिति । १२८ सम्प्रति मूत्रमनुश्रियते. जिना-गच्छनिर्गतसाधुविशेषाः तेषां कल्पः-समाचारस्तेन चरन्तीति जिनकल्पिकाः, ते च जिनकल्पिकसाधयः उन्कर्पत एकस्यां बसती सप्त भवन्ति, अधिका-अष्टादयः कथमपि १ तुलना-"पढमे वा बीये वा, पडिवजाइ संजमम्मि जिणकप्पं । पुस्वपहिवनभो पुण, अन्नयरे संजमे होज्जा' इति वृ. क. मा. १४१८ ॥ २ "तज्जन्मन्यस्य केवल प्रतिषेधभावादिति गाथार्थः" । इति पञ्चवस्तुटीका पृ.२१३।। तुलना-"ठियमद्रियम्मि कप्पे, लिंगे भयणा दबलिंगेणं" इति ब. क. भा. १४२१ ॥ पञ्चवस्तुकः १५०१॥ ४ "इमरंतु जिण्णभावाइपहिं सययं न होइवि कयाई । ण व तेण विणाषि तहा जायइ से भावपरिहाणी"। इति पंचवस्तुक: १५०२।। ५ तुलना-"परिवत्ति सयपुर, सहसपुहुत्तं च पहिवन्ने"।। इति बुकमा.१४२२।। पञ्चवस्तुका १५०७.८ तुलनीयः॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy