________________
a
. .....
प्रवचन
सटीके
॥३६॥
कदाचनापि न भवन्ति, यद्यपि चैकस्यां बसतावुत्कृष्टतः सप्त जिनकल्पिकाः प्रतिवसन्ति तथापि परस्परं न । भाषन्ते, *धर्मवार्तामपि न कुर्वन्ति * वीथ्यामपि चैकस्यामेक एवं जिनकल्पिकः प्रतिदिनमटति, न पुनर- ।
| সুন্তিকা पर इति, उक्तं च
"एक्काए वमहीए उकोसेणं वसति सत्त जिणा । अबरोप्परसंभासं वइति अन्नोग्नवीहिं च ॥१॥ ब.क. भा. १४१२] ॥५३९६६३॥
५४८ 'छत्तीसं 'सरिगुण' ति चतुःषष्टं द्वारमाह---
प्र. आ. "अहविहा गणिसंपय चउरगुणा नवरि हुति बत्तीसं .............. विणओ य चउन्भेओ लसीस गुणा इमे गुरुणो ॥५४०॥ आपार सुय २ सरीरे ३ वयणे ४ वायण ५
"एएस संपया खलु अवमिमा संगहपरिण्णा ८ (१) ॥४१॥ * चिद्वयमध्यवर्तीपाठः नास्ति जे. सं.IIM एकस्यां बसतो उत्कर्षतो वसन्ति सप्त जिनाः । परस्पर संभाष त्यजन्ति अन्योऽन्यकीथि च ॥११ तुलना-"वीहिए एक्काए एक्को रिचम पइदिणं अडइ एसो । अण्णो भणति भयणा सा य जुत्तिस्खमाणेआ |१४७६।। एएलि सत्त धीही एतो किचल पायसो जसो मणिमा ।। कह नाम अगामा ? हविज गुणकारणं णिमा ॥१४॥ इसइणो अजमेए वीहिविभाग अओ विभागति। ठाणाई एहि धीरा समयपसिद्धहि लिंगहि ।।" १४८१॥ इति पञ्चवस्तुकः ।। २ जणा-इति बृहत्कल्पमा. १४१२ । पञ्चवस्तुकः १४७८।। ३ मन्नान्न मु. ।। ४ सूरिणगुणत्ति-मु.॥ ५ तुलना-सम्बोधप्रकरण ३-१८ ॥६गणिसंपइ-जे ॥ .. .. ७ चउग्गुणा हुँति नबरि बत्तीस-ता. ॥ ८ एएउ-सा.।। ९०पइण्णा-जे. ता.। परिना. धर्मरत्नप्र.दे.टीका ।।
MARI