SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ a . ..... प्रवचन सटीके ॥३६॥ कदाचनापि न भवन्ति, यद्यपि चैकस्यां बसतावुत्कृष्टतः सप्त जिनकल्पिकाः प्रतिवसन्ति तथापि परस्परं न । भाषन्ते, *धर्मवार्तामपि न कुर्वन्ति * वीथ्यामपि चैकस्यामेक एवं जिनकल्पिकः प्रतिदिनमटति, न पुनर- । | সুন্তিকা पर इति, उक्तं च "एक्काए वमहीए उकोसेणं वसति सत्त जिणा । अबरोप्परसंभासं वइति अन्नोग्नवीहिं च ॥१॥ ब.क. भा. १४१२] ॥५३९६६३॥ ५४८ 'छत्तीसं 'सरिगुण' ति चतुःषष्टं द्वारमाह--- प्र. आ. "अहविहा गणिसंपय चउरगुणा नवरि हुति बत्तीसं .............. विणओ य चउन्भेओ लसीस गुणा इमे गुरुणो ॥५४०॥ आपार सुय २ सरीरे ३ वयणे ४ वायण ५ "एएस संपया खलु अवमिमा संगहपरिण्णा ८ (१) ॥४१॥ * चिद्वयमध्यवर्तीपाठः नास्ति जे. सं.IIM एकस्यां बसतो उत्कर्षतो वसन्ति सप्त जिनाः । परस्पर संभाष त्यजन्ति अन्योऽन्यकीथि च ॥११ तुलना-"वीहिए एक्काए एक्को रिचम पइदिणं अडइ एसो । अण्णो भणति भयणा सा य जुत्तिस्खमाणेआ |१४७६।। एएलि सत्त धीही एतो किचल पायसो जसो मणिमा ।। कह नाम अगामा ? हविज गुणकारणं णिमा ॥१४॥ इसइणो अजमेए वीहिविभाग अओ विभागति। ठाणाई एहि धीरा समयपसिद्धहि लिंगहि ।।" १४८१॥ इति पञ्चवस्तुकः ।। २ जणा-इति बृहत्कल्पमा. १४१२ । पञ्चवस्तुकः १४७८।। ३ मन्नान्न मु. ।। ४ सूरिणगुणत्ति-मु.॥ ५ तुलना-सम्बोधप्रकरण ३-१८ ॥६गणिसंपइ-जे ॥ .. .. ७ चउग्गुणा हुँति नबरि बत्तीस-ता. ॥ ८ एएउ-सा.।। ९०पइण्णा-जे. ता.। परिना. धर्मरत्नप्र.दे.टीका ।। MARI
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy