SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ - प्रवचन- सारोदारे ६३ द्वारे निग्रन्थपंच गाथा सटीके - ॥६१३॥ A. संघाइयाण कज्जे चुपणजा चकवादमा आए । सीए लद्धाएं जुओलद्धिपुलाओ मुणेयन्वो ॥१॥" [पञ्चनिर्ग्रन्थी प्र. गाथा ७] अन्ये त्याहुः-आसेवनतो यो ज्ञानपुलाकस्तस्येयमीरशी लब्धिः, स एव च लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपर इति । आसेवापुलाकस्तु पञ्चविधः-ज्ञानपुलाकः, दर्शनपुलाकः, चारित्रपुलाकः, लिङ्गपुलाकः, यथामूहमपुलाकश्च । तत्र स्खलितमिलितादिभिरतिचारैनिमाश्रित्यात्मानमसारं कुर्वन ज्ञानपुलाका, एवं कुदृष्टिसंस्तवादिभिर्दशनपुलाकः, मृलोत्तरगुणप्रतिषेवणया चारित्रविराधनतश्चरणपुलाका, यथोक्तलिङ्गाधिकग्रहणानिष्कारणान्यलिङ्गकरणाद्वा लिङ्गपुलाका, किश्चित्प्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाकः । अन्यत्र पुनरेवमुक्तम् "आहासुहुमो य एएसु चेव चउसुवि जो धोवथोवं विराहेइ" [ ] ति ॥७२३।। अथ बकुशमाह ----'उवगरण' गाहा, 'बकुशः शबलः कषुर इति पर्यायाः । एवम्भतश्च सातिचारत्वात् संयमोऽवाभिप्रेतः, ततश्च बकुशसंयमयोगात्साधुरपि बकुशः, सातिचारत्वाच्छुद्धशुद्धिव्यतिकीर्णचरण इत्यर्थः । स द्विविधः-उपकरणविषये शरीरविषये च, उपकरणबकुशः शरीरबकुशश्चेति प्र.आ. २१० A संघादिकानां कार्ये चयति चक्रवर्तिनमपि यया । तया लब्भ्याया युतो लब्धिपुलाको हातव्यः॥१॥ १ तुलना-पञ्बनिन्धी प्रकरणम गाथा १२-२२ स्थानाङ्गवृत्तिः पृ. २३६॥ तत्त्वार्थ सिद्ध वृत्तिाधर्मसंवृत्तिः, मस, वृत्तिः मा.२ प.१५२ ॥२शारीर० इति तत्त्वार्थसिद्ध. वृत्ती (४८) पाठः॥ ॥१३॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy