SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे २ वन्दन कद्वारे ५ उदाहरण ७८ क्षुनको हरणं किमेतदपि जानन्ति, भवन्त इति सोऽब्रवीत् । तेऽपि तं प्रत्यवोचन्त, जानीमो नितरामिदम् ।।२१।। आचार्यः कथमित्याह, तेऽप्याहुनितः स च । ब्रवीति कीदृशात् ते च, त्रु वन्त्यप्रतिपातितः ॥२२|| पापेनाशातिता एते, मया केवलिनो हहा । इत्थं निन्दनिवृत्तोऽसौ, कण्डकस्थानतस्ततः ॥२३॥ क्रमानेषु चतुर्थाय. ददतस्तस्य वन्दनम् । केवलज्ञानमुत्पन्नमपूर्वकरणादिना ॥२४॥ द्रव्यतो वन्दनं पूर्व, कषायोपेतचेतसः । जन्ने पश्चाच्च तत् तस्य, शान्तस्वान्तस्य भावतः ।।२५।। इदानीं चितिकर्मणि तादृशमेव क्षुल्लकोदाहरणमुच्यतेतथाहि-गच्छे गरीयसि क्वापि, गुणसुन्दरसूरिभिः। दिवं यियासुभि द्धैः, शुभलक्षणलक्षितः ॥१॥ स्वपदे क्षुल्लकः कोऽपि, स्थापितः सङ्घसम्मतः । तम्य च तिनः सर्वे, कुर्वन्न्याज्ञामहर्निशम् ।। २ ॥(युग्मम् ) गीतार्थ स्थविराभ्यणे, नानाग्रन्थान् पठत्यमौ । अन्यदा मोहनीयेन, मोहिनो मुनिमण्डले ॥३॥ भिक्षाकृते गते साधुमेकमादाय सत्वरम् । शरीरचिन्ताच्याजेन, व्रतं मोक्तुमना बहिः ॥४॥ गतस्तिरोहिते वृक्षः, साधावुद्धावितस्ततः । एकस्मिन् वनखण्डे च, फलपुष्पाकुलद्रुमे ।।५।। विश्रान्तोऽसौ शमीवृझं, नीरसंबद्धपीठकम् । पथिकैः पूज्यमानं च, विलोक्येति व्यचिन्तयत्॥६॥चतुर्भिकलापकं अच्यते यदसौ लोकेर्बकुलादिषु सत्स्वपि । चिरन्तनैः कृतस्यास्य, तत्पीठस्य विम्भितम् ॥७॥ तन्नीरमः शमीवृक्षो, यादृशस्तादृशोऽस्म्यहम् । गीतार्थेषु कुलीनेषु, सत्स्वप्यन्येषु साधुषु ॥८॥ यन्निःशेषजनेभ्योऽहं, लभे पूजामनेकधा । सर्व गुर्वासनादीनां, तन्माहात्म्यं विम्भते ॥ ९ ॥ ततस्तारुण्यमत्तेन, मयेदं धिग विधिसितम् । विचिन्त्येति निवृत्तोऽसौ, निजा वसतिमागतः ॥१०॥ PHESHANAGdiost :-. .
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy