________________
प्रव० सारोद्धारे
द्वारनिर्देश
शय्यम्भवयशोभद्रसम्भूतविजयभद्रयाहस्थूलभद्रमहागिरिसुहस्तिउमास्वातिश्यामार्यप्रभृनिभिः सूरिभिः स्वकीयस्वकीयसूत्रेषु विस्तृततमविस्तृततरविस्तृतेषूपनिबध्यमाना भव्यजनेभ्यश्च प्रकाश्यमाना एतावती भूमिकां यावदानीताः, ततस्तेभ्योऽपि सूत्रेभ्य ऐदंयुगीनमन्दमेधसामवबोधाय सझिप्या. स्मिन् प्रकरणे 'अन्योपकारकरणं धर्माय महोयसे च भवतो' त्यधिगतपरमार्थानामविवादो वादिनामति परोपकाररमिकान्तःकरणप्राक्कालिकश्रुतधराभिहिनश्रुतमनुस्मरता मया समुद्धिपन्ते इत्येवं परम्परया सर्वविन्मूलमिदं प्रकरणमर्थमाश्रित्य न पुनर्मया नूननं किश्चिदत्र सूज्यने इन्यवदातबुद्धीनां भव्यानामिदमुपादेयं भवतीति ।। इदानी प्रवचनमारभूता ये विवक्षिता पदार्थास्तेषां षट्सप्तन्यधिकद्विशतीमसथानि हाशति । २७६) माथाचतुःषष्टया सुखावबोधार्थभुपदिशमाह -
चिइवंदण वंदणयं पडिकमणं पञ्चखाणमुस्सग्गो । चवोससमहियसयं गिहिपडिकमाइयाराणं ॥२॥ भरहमि भूयसंपदभविस्सतित्थंकराण नामाई ।। एरवयंमिवि ताई जिणाण संपहभविस्साणं ॥ ३ ॥ उसहाइजिणिदाणं आइमगणहरपवित्तिणीनामा । अरिहंतऽज्जणठाणा जिणजणणोजणयनाम-गई ॥ ४ ॥