________________
सारोद्धारे सटीके
चारणा गाथा
॥४८॥
प्र.आ. १६८
ननु चरण-करणयोः कः प्रतिविशेषः, उच्यते, नित्यानुष्ठान चरणं यत्त प्रयोजने आपन्ने क्रियते तत्करणमिति । तथा च व्रतादि सर्वकालमेव चर्यते, न पुन तशून्यः कश्चित्काल इति । पिण्डविशुद्धयादयस्तु प्रयोजन एवापन्नेऽनुष्ठीयन्ते इति ।।५९६।।६७१ सम्प्रति ‘जला विज्जाचारणगमणसत्ति' ति अष्टषष्टं द्वारमाह
अइसयचरणसमत्था जंघा-विज्जाहिं धारणा मुणो । जंघाहिं जाइ पहमो निस्सं काउं रविकरेऽपि ॥५९७।। एगुप्पारण गओ रुयगवरंमि य तओ पडिनियसो । बीएणं 'नदीसरंमि एह नहएण "समरणं ।५९८॥ पढमेण पंडगवणं थीउप्पारण नंदणं एह । तहड़प्पारण नओ इह जंघाचारणो पह ॥१९९।। पहमेण माणुसोत्तरनगं तु नंदीसरं तु बीएणं । एइ सओ तइएणं कयचेहयवंदणो "बहणे ॥६००। परमेण नंदणवणे याउप्पारण पंडगवणमि ।
एइ इह सहएणं जो विज्जाधारणो होइ ॥६०१॥ ... यस्ता नास्ति ।। २ नंदीसरे। होइ ता. निविसरंमि हेइ जे. ।। ३ लखीए-ता. ॥ ४ समणोता. ।।
Satualivineetawwwwwsaneodisease
॥४८॥
--