SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ imstvnews प्रवचनसारोद्धारे सटीके ९७३ भिक्षा चर्याष्ट्र ।'६३३॥ ७४५ ७४९ शम्बूका बहिःशम्बूका च, तत्र यस्यां क्षेत्रमध्यभागात् शङ्खवृत्तत्वगत्या भिक्षा भ्रमन् बहिर्विनिःसरति-क्षेत्रबहिर्भागमागच्छति सा अभ्यन्तरशम्बूका, तथा बहिःशम्बूका मण्यते एतस्या-अभ्यन्तरशम्बूकाया विपरीतभिक्षया-विपरीतभिक्षणेन, यस्यां बहिर्भागात्तथैव भिक्षामटन मध्यभागमायाति सा बहिःशम्बूकेति भावः, उक्तं च "अमित संदुका बाहिरसंवृका य, तत्थ अभितरसंबुक्काए संखनाभिखेत्तोवमाए आगिइए अंतो आढवइ बाहिरओ संनियट्टह, इयरीए विवजओ" [तुलना- पञ्चव. वृत्तिः ३००] ति। 'अन्ये तु अभ्यन्तरशम्बूकाबहिःशम्बूकयोः परस्परं लक्षणविपर्ययमाहुः । पञ्चाशकवृत्ती-तु। "शम्कवृत्ता-शङ्खवद्वत्ततागमनं, सा च द्विविधा-प्रदक्षिणतोऽप्रदक्षिणतश्चे" [१८१८] त्युक्तम् । इह च गत्वाप्रत्यागतिकायां ऋज्व्याः प्रक्षेपात् शम्बूकाया एकत्वविवक्षणाच पडेव वीथयो 'ग्रन्थान्तरे प्रतिपादिता इति ॥७४९॥१७॥ इति प्रथमखण्ड मेकगाथासहितं ९ सहस्ररूपम् ॥ वति शम्बूकः शङ्खस्तस्यावतः शम्बूकावत्तेस्त दूदाव? यस्यां सा शम्बूकाव" ।' इति उत्तराध्ययनवृत्तिः,३०११९ प.६०५ BU १ स्थानाङ्गवृत्तौ [प. ३६६] अपि लक्षणविपर्यासो दृश्यते ।। २ शम्बूकावृत्ता-मु, । संयुकवृत्ता-इति पञ्चाशकवृत्ती [प. २८०) पाठ. ॥ ३ पञ्चाशकवृत्ति [१८] स्थानाङ्गसूत्रादिपु [सू.५१६] इति ध्येयम् | उत्तराध्ययनशान्तिसूरिवृत्तिः प. ३०५,३०७ द्रष्टव्या॥ [प्र. ॥६३३ इति श्रीप्रवचनसारोद्धारवृत्ती प्रथमः खण्डः
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy