SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे ॥। २७ ॥ । पल्योपमस्य १५८ तथा न तरीतु ं शक्यत इत्यतरः--सागरः एकदेशेन समुदायावगमात् सागरोपमं तस्य १५६ तथा अवसर्पिण्या: स्वरूपं १६० तथा उत्सर्पिण्या: स्वरूपं १६१ तथा द्रव्ये क्षेत्रे काले भावे च पुद्गलपरावर्ती भणनीयः १६२ इति सप्तत्रिंशत्तमगाथायामष्टपञ्चाशदुत्तरशततमादीनि द्विपष्ट तरशततमान्तानि पञ्च द्वाराणि ॥ ३८|| पञ्चदश कर्मभूमयो यत्र तीर्थकरादय उत्पद्यन्ते १६३, तथा अकर्मभ्रमयस्त्रिंशद् यत्र धर्मादिकं न किञ्चिद् ज्ञायते १६४, तथा अष्टौ मदाः १६६, तथा द्वे शते त्रिचत्वारिंशदधिकं भेदाः प्राणातिपातस्य ? ६ ६ इत्यष्टत्रिंशत्तमगाथायां त्रिषष्टयुत्तरशततमादीनि षट्षष्ट्य तरशततमान्तानि चत्वारि द्वाराणि ॥ ३९॥ परिणामानाम्--अध्यवसायविशेषाणामष्टोत्तरशतं १६७. तथा ब्रह्मचर्यमष्टादशभेद १६८ तथा कामानां चतुर्विंशतिः १६९, तथा दश प्राणाः १७०, तथा दश च कल्पद्रुमाः १७१ इत्येकोनचत्वारिंशतमगाथायां सप्तषष्ट्य तरशततमादीनि एकसप्तत्युत्तरशततमान्तानि पञ्च द्वाराणि ||४०|| नरकास्तथा नारकाणामावासाः १७२ - १७३ तथा वेदना नारकाणां १७४ तथा तेषामेवायुः १७५, तथा तेषामेव तनुमानं १७६, तथा तेषामेवोत्पत्तिनाशयोर्विरहः १७७ तथा तेषामेव लेश्याः १७८, तथा तेषामेवावधिः १७६, तथा परमाधर्माः - पारमाधार्मिकाः १८०, चः समुचये, इति चत्वारिंशत्तमगाथायां द्विसप्तत्युत्तरशततमादीनि अशीत्युत्तरशततमान्तानि नव द्वाराणि ॥४१॥ नरकादुद्धृतानां लब्धेः - तीर्थकरत्वादेः सम्भवः १८१, तथा तेषु नरकेषु येषां जीवानामुपपातःउत्पादः १८२ तथा सङ्ख्योत्पद्यमानानामेकस्मिन् समये नरकेषु १८३, तथा सैव नरकेभ्य उद्वर्तमानामे २७६ द्वारनिर्देश: ॥ २७ ॥ =17
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy