SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्वारे ॥ २६ ॥ मासानां पञ्च भेदाः १४१, तथा भेदा:- प्रकारा वर्षाणां पञ्चैव १४२ इति द्वात्रिंशत्तम गाथायामष्टत्रिंशदुत्तरशततमादीनि द्विचत्वारिंशदुत्तरशततमान्तानि पञ्च द्वाराणि ||३३|| लोकस्वरूपं १४३, तथा संज्ञास्तिः १४४ ना रूसो वा १४५ तथा दश वा १४६ पञ्चदश वा १४७. तथा समष्टिलक्षणभेदविशुद्धं च सम्यक्त्वम् १४८ इति त्रयस्त्रिंशत्तमगाथायां त्रिचत्वारिंशदतरशततमादीनि अष्टचत्वारिंशदुत्तरशततमान्तानि पड़ द्वाराणि ||३४|| एकविधमग्रस्थितसम्यक्त्वशब्दसम्बन्धात्सम्यक्त्वं प्राकृतशैल्या प्रथमैकवचनमत्रायेतनपदेषु च लुतं द्रष्टव्यं तथा द्विविधं त्रिविधं चतुर्धा पश्चविधं दशविधं द्रव्यादिकारकादि उपशमभेदेव सम्यक्त्वं वाच्यं १४६ इति चतुस्त्रिंशत्त नगाथायामेकोनपञ्चाशदुत्तरशततममेकं द्वारम् ||३५|| कुलकोटीनां सङ्ख्या जीवानां सम्बन्धिनी भणनीया १५० तथा जीवानामेव सम्बन्धिनी योनिलक्षचतुरशीति: १५१, तथा "त्रैकाल्यं द्रव्यष्ट्रक" मित्यादिवृत्तस्य योऽर्थस्तस्य विवरण १५२, तथा श्राद्धानां श्रावकाणां प्रतिमा १५३ इति पञ्चत्रिंशत्तमगाथाय पञ्चाशदुत्तरशततमादीनि त्रिपञ्चाशदुत्तरशततमान्तानि चत्वारि द्वाराणि ||३६|| धान्यानामवीजन्वं १५४, तथा क्षेत्रातीतानामचित्तत्वं १५५, तथा धान्यानां चतुर्विंशतिर्नामतः कथ्या १५६, तथा मरणं सप्तदशभेदं १५७ चः समुच्चये इति षट्त्रिंशत्तमगाथायां चतुष्पञ्चाशदुत्तरशततमादीनि सप्तपञ्चाशदुत्तरशततमान्तानि चत्वारि द्वाराणि ||३७|| 390 २७६ द्वार निर्देश ।। २६
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy