SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ amrira प्रव० सारोद्वारे ddminimilantalimgineeriminawaruwao वस्त्रग्रहणस्य विधानं १२५. तथा व्यवहारा-आगमादयः पञ्च १२६, तथा यथाजातं-चोलपट्ट. कादि १२७, तथा निशि जागरणे विधिः १२८, तथा आलोचनादायकस्य गुगेरन्वेषा-अन्वेषणा १२९ 119 इत्याविशतितमगाथायाँ पञ्चविशत्युत्तरशनतमादीनि एकोनत्रिंशदुत्तरशततमान्तानि पश्च द्वाराणि ||२९॥ द्वार ___ गुरुप्रमुखाणां क्रियतेऽशुद्धः शुद्धश्च वस्तुभिर्यावन्तं कालं प्रतिजागरणमिति शेषः १३० निर्देशः तथा उपधेर्धाचनकालः-प्रक्षालन प्रस्तावः १३१, तथा भोजनम्य भागाः १३२. नथा वसतिशुद्धिः १३३ इत्येकोनत्रिंशत्तमगाथायां त्रिंशदुत्तरशततमादीनि त्रयस्त्रिंशदुत्तरशततमान्तानि चत्वारि द्वाराणि ॥३०॥ संलेखना-शरीरशोषणा द्वादश वर्षाणि १३४, तथा वृषभेण-बलीयर्दैन कल्पितेन वसतेग्रहणं १३५, तथोष्णास्य प्रासुकस्यापि जलम्य सचित्तताकालः १३६, उणं--प्रासुकमपि जलं जातं कियता कालेन पुनः सचित्तं भवतीत्यर्थः, इति त्रिंशत्तमगाथायां चतुस्त्रिंशदुत्तरपश्चत्रिंशदुत्तम् षट्त्रिंशदुत्तरशततमानि त्रीणि द्वाराणि ॥३१॥ इह पष्ठयाः पञ्चम्यर्थत्वात् तिरश्च्यो तिरश्नां मानव्यो मानवाना देव्यो देवानां यद्गुणाः, यो गुणोगुणकारो यास ताः तथा, यावता गुणकारेण तिर्यक्पुरुषादिभ्योऽधिकास्तिरश्च्यादय इत्यर्थः, यावन्मात्रेणाधिकाश्च सर्वाः स्त्रियो गुणकारादप्युद्धरिताः १३७ इत्येकत्रिंशत्तमगाथायां सप्तत्रिशदुत्तरशततममेकं द्वारम् ॥३२॥ आश्चर्याणां दशकं १३८, तथा चतस्रो भाषाः १३६, तथा वचनानां षोडशकं १४०, तथा मा080
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy