________________
प्रवचन
मारोद्वारे
॥ ४० ॥
लोकालोकविलोकनैकरसिकं यद् ज्ञानविस्फूर्जितम् । मूलोन्मूलित विश्वसंशयशतं यद्भारतीयल्गितं धन्यैरेव जनैर्जगत्त्रयगुरुः सोऽयं समालोच्यते ॥ १ ॥
अहो तिमा त्रिभुवने विभूतिर्विभोरहो कृतमहोत्सवा त्रिजगतीदृशामाकृतिः । अहो वचनचातुरी मुषितकल्मषा देहिनामहो वशितविष्टपं सुगुणवेष्टितं चेष्टितम् || २ || festवस्थाप्येवं त्रिजगतीपतेर्भावनीया, यथा-- 'यस्य ज्ञानमनन्तमप्रतिहितं ज्ञेयम्त दर्शन, दोपत्यक्तमनन्तमुत्तमतमोऽनन्तः सुखानां चयः । वीर्यस्यानुपमः म कोऽपि महिमाऽनन्तस्त्रिलोकाद्भुतः, सिद्धत्वे प्रथितः प्रभुः स भगवान् धन्यैः सदा ध्यायते || १ || ५|
तथा त्रिदिग्निरीक्षणविरतिः यस्यां दिशि तीर्थकृत्प्रतिमा तत्सम्मुखमेव निरीक्षण विधेयं न पुनरन्यदिक्त्रयसम्मुखं, चैत्यवन्दनस्यानादरतादिदोषप्रसङ्गात् ६ ।
तथा चैत्यवन्दनं कर्तुकामेन सत्वादिरक्षणनिमित्तं सम्यक् चक्षुषा निरीक्ष्य निजवरण निक्षेपभूमेः प्रमार्जनं त्रिवारं विधेयं तच्च गृहिणा वस्त्राञ्चलेन यतिना तु रजोहरणेनेति ७ ।
7
'वन्नाइतिय' मिति विघृणोति - 'वन्नत्थालंबणओ चन्नाइतियं वियाणेज्ज'त्ति वर्णा-अकारककारादयः अर्थः- शब्दाभिधेयं आलम्बनं प्रतिमादिरूपं एतस्मिस्त्रितयेऽप्युपयुक्तेन भवितव्यं तत्रालम्बनं यथा - 'अष्टाभिः प्रातिहार्यैः कृतसकलजगद्विरमयः कान्तकान्तिः सिञ्चन पीग्रुपपूरैरिव सदसि जन स्मेरefruit : । निःशेषश्रीनिदानं निखिलनरसुरैः सेव्यमानः प्रमोदादर्हनालम्वनीयः स्फुरदुरुमहिमा चन्दमानेन देवः ॥ १ ॥ ८ इत्यादि ।
चैत्य
चंदनद्वारे
१
दश
त्रिकाणि
ह
॥ ४० ॥