________________
प्रवचन
सारोद्धारे
पानापानापासा97
भूयस्तत्कालकान्तिद्विगुणितसुग्नप्रीतिना शौरिणा वः, शय्यामालिङ्ग प नीतं यपुरलसलसद्धाहु लक्षम्याः पुनातु ॥१॥.. तथा-शानाय वोडात कपालदाम जगतां पत्युर्यदीया लिपि, क्वापि क्वापि गणाः पठन्ति पदशोनातिप्रसिद्धाक्षराम्। विश्व स्रक्ष्यति वक्ष्यति नितिमपामीशिष्यते शिष्यते, नागैरागिषु रंम्यतेऽस्यति जगनिवेक्ष्यति द्यामिति ॥२॥
उपलक्षणत्वाच त्रिविधपूजागा अष्टप्रकाराऽपि सकल जनानन्ददायिनी अहतां पूजा विज्ञेयेति, यदुक्तम्- |त्रिका "वरगंधपचोखरस्याहिं कुसुमेहिं पवरदीवहिं । नेवेज्जफलजलेहि य जिणपूआ अट्टहा होइ ॥१॥" [वरगन्धधृपचोक्षाक्षतेः कुसुमैः प्रवरदीरैः । नैवेद्यफलजलैश्च जिनपूजाऽष्टधा भवति ॥११] ४ इति ।
"अवत्थतियभावणं चेव' नि व्याचष्टे- होई'त्यादि, जिने छमस्थ केवलिसिद्धत्व लक्षणमवस्थात्रितयं यथास्वरूपं भावनीयमिति भावः, तत्र र स्थावस्थैवं भगवतो भावनीया । यथा-'विस्फूजन्मदयारिवारणघटं रङ्गत्तरङ्गोद्भट, हल्लिासिविलामिनीव्यतिकरं निःसीमसम्परम् । राज्यं प्राज्यसुखं विमुच्य भगवानिःसङ्गतां योऽग्रहीद्धन्यरेष जनैरचिन्त्यमहिमा विश्वप्रभुर्वीक्ष्यते ॥१॥ धर्मध्याननिबद्धबुद्भिरसुहृद्भक्तेष्वभिन्नाशयो. जाग्रद्ज्ञानचतुष्टयस्तृणमणिस्वर्णोपलादौ सदृक् । निःसङ्ग विहरनिदानरहितं कुर्वन् विचित्रं तपः, सत्पुण्येरवलोक्यते त्रिजगतीनाथः प्रशान्ताकृतिः ॥२॥
इत्यादि, कैवल्यावस्था पुनरवं भावनीया, यथा-'रागाद्युत्कटशत्रुसंहृतिकरं यद्विक्रमक्रीडितं.
मामा