________________
विक्रियाकरणम् , अथवा कुत्सितः कुचः 'कुकुचः-सङ्कोचादिक्रियावान् तस्य भावः कौकुच्यम् , 'अत्रच प्रवचन- लेट परो यति मात्र लाघवं सम्पयते न तादृशं वक्तु चेष्टितु वा कल्पते, प्रमादात्तथाचरणे चातीचार
|६ द्वारे सारोद्धारे| इति प्रथमः १, नथा मुखमस्यास्तीतिमुखरः-अनालोचितभाषी वाचाटस्तस्य भावः कर्म वा मौखर्य-धाष्टय
गुणव्रतासटीके । प्रायममभ्या ऽसम्बद्धबहुप्रलापित्वम् , अतीचारत्वम् चास्य पापोपदेशसम्भवादिति द्वितीयः २, तथा भोगः
तिचाराः सकृद्भोग्य आहार-माल्यादिः, उपभोगः-पुनःपुनर्मोग्य आच्छादन-वनितादिः तयोरतिरेकः-आधिक्यम् , इह ॥२०७|
गाथा च स्नान पानभोजन-कुक्कम-चन्दन-कस्तूरिका-वस्त्रा-ऽऽभरणादीनामतिरिक्तानामारम्भोऽनर्थदण्डः, "अत्रायं सम्प्रदायः-अतिरिक्तानि बहुनि तैलामलकादीनि यदि गृहाति तदा तल्लोल्येन बहवः स्नातु तडागादौ व्रज
प्र.आ.७७ न्ति, ततः पूतरकाका-ऽयादिवधोऽधिकः स्यात् , न चैवं कल्पते, ततः को विधिः ?, तत्र "स्नाने तावत् गृह एव स्नातव्यम् , तदभावे तु तैलामलकैग है एव शिरो घर्षयित्वा तानि सर्वाणि साटयित्वा तडागादीनां तटे निविष्टोऽजलिभिः स्नाति, पुष्पादिग्वपि येषु संसक्तिः सम्भवति तानि परिहरति, एवं सर्वत्र वाच्यं इति तृतीयः ३, तथा कन्दर्पः-कामस्तद्धेतुस्तत्प्रधानो वा वचनप्रयोगोऽपि कन्दर्पः, श्रावकेण हि तादृशं न वक्तव्यं येन स्वस्य परस्य वा मोहोने को भवतीति चतुर्थः ४, तथाऽधिक्रियते दुर्गतावात्मा अनेनेत्यधि
२८२
६ कुत्कुचः-मु०॥२ कोत्कुच्यं-मु. । तुलना-"अथवा कौकुरुयमिति पाठः, सत्र कुत्सितः ...." इति योगशास्त्रटीका ३-११५) ॥३तुलना-एत्थ सामायारी-तारिसगाणि मासितु कप्पति जारिसेहिं लोगस्स हासो उपउजनि......आव.हा. टी. (पृ.८३०)॥
४ तुलना-आवश्यकसूत्रस्य हारिभद्री वृत्तिः (पृ. ८३१A) 11 ५ स्नानेच्छना-योगशास्त्रटीका (३।११५)।
२०७॥