________________
प्रवचनसारोद्धारे।
सटीके
६ द्वारे गुणव्रतातिचाराः गाथा २८२ प्र.आ.७८
॥२०६॥
विराधितत्वाद् द्रव्यतस्तु पालितत्वादिति, एवं रजनीभोजन-मांसादिनिवृत्तिवतेष्वनाभोगा-ऽतिक्रमादिभिरतीचारा भावनीयाः, एते पञ्च दोषा-अतीचारा उपभोगपरिभोगवते इति ।
'तत्त्वार्थे तु सचित्तः सचित्तसम्बद्धः सम्मिश्रोऽभिषवो दुष्पक्काहारश्चेत्येवं पश्चातीचाराः प्रतिपादिताः, तत्र सचित्त-सचित्तसम्बद्ध-दुष्पक्काहारास्वयः पूर्ववत् , संमिश्रस्तु सचित्तेन मिश्रः-शवल आहारः, यथा आदाडिमधीज-कस्मन्दवाशिमिशः पूरमादिस्तिलमिश्रो यवधानादिर्वा, अयमप्य. नाभोगा-ऽतिक्रमादिनाऽतीचारः, यद्वा सम्भवत्सचित्तावयवस्याऽपक्वणिक्कादेः पिष्टत्वादिना अचेतनमितिबुद्धया आहारः सम्मिश्राहारः, व्रतसापेक्षत्वादतीचारः, अभिषवः पुनरनेकद्रव्यसन्धाननिष्पन्नः सुरा. सौवीरकादिमांसप्रकारखण्डादिर्वा सुरा मध्वाधभिस्यन्दिवृक्षद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगातिक्रमादिनाऽतीचार इति ॥२८॥ अथानर्थदण्डविरतिलक्षणस्य तृतीयगुणव्रतस्यातीचारानाह
कुक्कुइयं मोहरियं भोगुवभोगाइरेग कंदप्पा ।
जुत्ताहिगरणमेए अइयाराऽणत्थदंडवए ॥२८२॥ 'कुक्कुई'त्यादि, कुदिति "कुत्सायां निपातः, निपातानामानन्त्यात् कुत्सितं "कुचति भ्र नयनोष्ठनासा-कर-चरण-बदनविकारैः सङ्कुचतीति कुतकुचस्तस्य भावः कौत्कुच्यम्-अनेकप्रकारं भण्डानामित्र
- . १ तुलना-तत्त्वार्थसूत्रम (७३०) ।। २ मिस्यन्दि० मुभिस्यन्दिद्रव्यं द्रव्योपयोगो-सं.। भिस्यन्दिवृष्यद्रव्योपयोगी-योग.टी. (३२९८)॥ ३ तुलना योगशास्त्रटीका (३३११५.) ॥ ४ कुति-मु.॥ ५ भाण्डा मु०॥
॥२०६।
insanili
a
m
D HKISABINAR
aritaithinan
cian-
viremi-kasatishchickeilbasalth.AHANEssundata.chasmayandeechtenstedxsdeasielpleakagihdendroidashialalitalsebalikshONailsdige